Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> История происхождения и прочее
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История происхождения и прочее Далее >>
Закладка

5. Tatrāyaṃ yāya paññāya sapaññoti vutto, tatrāssa karaṇīyaṃ natthi. Purimakammānubhāveneva hissa sā siddhā. Ātāpī nipakoti ettha vuttavīriyavasena pana tena sātaccakārinā paññāvasena ca sampajānakārinā hutvā sīle patiṭṭhāya cittapaññāvasena vuttā samathavipassanā bhāvetabbāti imamatra bhagavā sīlasamādhipaññāmukhena visuddhimaggaṃ dasseti.

пали english - Nyanamoli thera Комментарии
5.Tatrāyaṃ yāya paññāya sapaññoti vutto, tatrāssa karaṇīyaṃ natthi. 8. Herein there is nothing for him to do about the [naïve] understanding on account of which he is called wise;
Purimakammānubhāveneva hissa sā siddhā. for that has been established in him simply by the influence of previous kamma.
Ātāpī nipakoti ettha vuttavīriyavasena pana tena sātaccakārinā paññāvasena ca sampajānakārinā hutvā sīle patiṭṭhāya cittapaññāvasena vuttā samathavipassanā bhāvetabbāti imamatra bhagavā sīlasamādhipaññāmukhena visuddhimaggaṃ dasseti. But the words ardent and sagacious mean that by persevering with energy of the kind here described and by acting in full awareness with understanding he should, having become well established in virtue, develop the serenity and insight that are described as concentration and understanding. This is how the Blessed One shows the path of purification under the headings of virtue, concentration, and understanding there.