Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> История происхождения и прочее
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История происхождения и прочее Далее >>
Закладка

Imaṃ pañhaṃ pucchi. Tassāyaṃ saṅkhepattho – jaṭāti taṇhāya jāliniyā etaṃ adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā, sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāvaparaattabhāvesu ajjhattikāyatanabāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Yathā nāma veḷugumbajaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā ca evaṃ jaṭitā. Taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. Gotamāti bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.

пали english - Nyanamoli thera Комментарии
Imaṃ pañhaṃ pucchi. he asked this question (above).
Tassāyaṃ saṅkhepattho – jaṭāti taṇhāya jāliniyā etaṃ adhivacanaṃ. 2.Here is the meaning in brief. Tangle is a term for the network of craving.
Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā, sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāvaparaattabhāvesu ajjhattikāyatanabāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. For that is a tangle in the sense of lacing together, like the tangle called network of branches in bamboo thickets, etc., because it goes on arising again and again up and down1 among the objects [of consciousness] beginning with what is visible. But it is called the inner tangle and the outer tangle because it arises [as craving] for one’s own requisites and another’s, for one’s own person and another’s, and for the internal and external bases [for consciousness]. Comm. NT: 1.
Все комментарии (1)
Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Since it arises in this way, this generation is entangled in a tangle.
Yathā nāma veḷugumbajaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. As the bamboos, etc., are entangled by the bamboo tangle, etc., so too this generation, in other words, this order of living beings, is all entangled by the tangle of craving—the meaning is that it is intertwined, interlaced by it.
Yasmā ca evaṃ jaṭitā. And because it is entangled like this,
Taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. so I ask of Gotama this question, that is why I ask this.
Gotamāti bhagavantaṃ gottena ālapati. He addressed the Blessed One by his clan name as Gotama.
Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati. Who succeeds in disentangling this tangle: who may disentangle this tangle that keeps the three kinds of existence entangled in this way? —What he asks is, who is capable of disentangling it?