| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha yāvatāti yattakā. Dhammāti sabhāvā. Saṅkhatā vā asaṅkhatā vāti saṅgamma samāgamma paccayehi katā vā akatā vā. Virāgo tesaṃ dhammānaṃaggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ virāgo aggamakkhāyati seṭṭho uttamoti vuccati. Tattha virāgoti na rāgābhāvamattameva, atha kho yadidaṃ madanimmadano - pe - nibbānanti yo so madanimmadanotiādīni nāmāni asaṅkhatadhammo labhati, so virāgoti paccetabbo. So hi yasmā tamāgamma sabbepi mānamadapurisamadādayo madā nimmadā amadā honti vinassanti, tasmā madanimmadanoti vuccati. Yasmā ca tamāgamma sabbāpi kāmapipāsā vinayaṃ abbhatthaṃ yāti, tasmā pipāsavinayoti vuccati. Yasmā pana tamāgamma pañcakāmaguṇālayā samugghātaṃ gacchanti, tasmā ālayasamugghātoti vuccati. Yasmā ca tamāgamma tebhūmakaṃ vaṭṭaṃ upacchijjati, tasmā vaṭṭupacchedoti vuccati. Yasmā pana tamāgamma sabbaso taṇhā khayaṃ gacchati virajjati nirujjhati ca, tasmā taṇhakkhayo virāgo nirodhoti vuccati. Yasmā panesa catasso yoniyo pañca gatiyo satta viññāṇaṭṭhitiyo nava ca sattāvāse aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti laddhavohārāya taṇhāya nikkhanto nissaṭo visaṃyutto, tasmā nibbānanti vuccatīti. |
| пали | english - Nyanamoli thera | Комментарии |
| Tattha yāvatāti yattakā. | 246. Herein in so far as means as many as. | |
| Dhammāti sabhāvā. | Dhammas [means] individual essences.69 |
Comm. NT: Sabhāva has not the extreme vagueness of its parent bhāva, which can mean anything between “essence” (see e.g. Dhs-a 61) and “-ness” (e.g. n... Все комментарии (3) |
| Saṅkhatā vā asaṅkhatā vāti saṅgamma samāgamma paccayehi katā vā akatā vā. | Whether formed or unformed: whether made by conditions going together, coming together, or not so made.70 |
Comm. NT: 70.
Все комментарии (1) |
| Virāgo tesaṃ dhammānaṃaggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ virāgo aggamakkhāyati seṭṭho uttamoti vuccati. | Fading away is pronounced the best of them: of these formed and unformed dhammas, fading away is pronounced the best, is called the foremost, the highest. | |
| Tattha virāgoti na rāgābhāvamattameva, atha kho yadidaṃ madanimmadano - pe - nibbānanti yo so madanimmadanotiādīni nāmāni asaṅkhatadhammo labhati, so virāgoti paccetabbo. | 247. Herein fading away is not mere absence of greed, but rather it is that unformed dhamma which, while given the names “disillusionment of vanity,” etc., in the clause, “that is to say, the disillusionment of vanity, … Nibbāna,” is treated basically as fading away.71 |
Comm. NT: 71.
Все комментарии (1) |
| So hi yasmā tamāgamma sabbepi mānamadapurisamadādayo madā nimmadā amadā honti vinassanti, tasmā madanimmadanoti vuccati. | It is called disillusionment of vanity because on coming to it all kinds of vanity (intoxication), such as the vanity of conceit, and vanity of manhood, are disillusioned, undone, done away with.72 |
Comm. NT: 72
Все комментарии (1) |
| Yasmā ca tamāgamma sabbāpi kāmapipāsā vinayaṃ abbhatthaṃ yāti, tasmā pipāsavinayoti vuccati. | And it is called elimination of thirst because on coming to it all thirst for sense desires is eliminated and quenched. | |
| Yasmā pana tamāgamma pañcakāmaguṇālayā samugghātaṃ gacchanti, tasmā ālayasamugghātoti vuccati. | But it is called abolition of reliance because on coming to its reliance on the five cords of sense desire is abolished. | |
| Yasmā ca tamāgamma tebhūmakaṃ vaṭṭaṃ upacchijjati, tasmā vaṭṭupacchedoti vuccati. | It is called termination of the round because on coming to it the round of the three planes [of existence] is terminated. | |
| Yasmā pana tamāgamma sabbaso taṇhā khayaṃ gacchati virajjati nirujjhati ca, tasmā taṇhakkhayo virāgo nirodhoti vuccati. | It is called destruction of craving because on coming to it craving is entirely destroyed, fades away and ceases. | |
| Yasmā panesa catasso yoniyo pañca gatiyo satta viññāṇaṭṭhitiyo nava ca sattāvāse aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti laddhavohārāya taṇhāya nikkhanto nissaṭo visaṃyutto, tasmā nibbānanti vuccatīti. | It is called Nibbāna (extinction) because it has gone away from (nikkhanta), has escaped from (nissaṭa), is dissociated from craving, which has acquired in common usage the name “fastening” (vāna) because, by ensuring successive becoming, craving serves as a joining together, a binding together, a lacing together, of the four kinds of generation, five destinies, seven stations of consciousness and nine abodes of beings.73 |
Comm. NT: 73.
Modern etymology derives the word Nibbāna (Skr. nirvāṇa) from the negative prefix nir plus the root vā (to blow). The original litera... Все комментарии (1) |