Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 6. Непривлекательное как предмет медитации >> Распухший труп как предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Распухший труп как предмет медитации Далее >>
Закладка

112. Tattha sandhitoti asītisatasandhito. Uddhumātake pana kathaṃ asītisatasandhayo vavatthapessati. Tasmānena tayo dakkhiṇahatthasandhī, tayo vāmahatthasandhī, tayo dakkhiṇapādasandhī, tayo vāmapādasandhī, eko gīvasandhi, eko kaṭisandhīti evaṃ cuddasamahāsandhivasena sandhito vavatthapetabbaṃ. Vivaratoti vivaraṃ nāma hatthantaraṃ pādantaraṃ udarantaraṃ kaṇṇantaranti evaṃ vivarato vavatthapetabbaṃ. Akkhīnampi nimmīlitabhāvo vā ummīlitabhāvo vā mukhassa ca pihitabhāvo vā vivaṭabhāvo vā vavatthapetabbo. Ninnatoti yaṃ sarīre ninnaṭṭhānaṃ akkhikūpo vā antomukhaṃ vā galavāṭako vā, taṃ vavatthapetabbaṃ. Atha vā ahaṃ ninne ṭhito sarīraṃ unnateti vavatthapetabbaṃ. Thalatoti yaṃ sarīre unnataṭṭhānaṃ jaṇṇukaṃ vā uro vā nalāṭaṃ vā, taṃ vavatthapetabbaṃ. Atha vā ahaṃ thale ṭhito sarīraṃ ninneti vavatthapetabbaṃ. Samantatoti sabbaṃ sarīraṃ samantato vavatthapetabbaṃ. Sakalasarīre ñāṇaṃ cāretvā yaṃ ṭhānaṃ vibhūtaṃ hutvā upaṭṭhāti, tattha "uddhumātakaṃ uddhumātaka"nti cittaṃ ṭhapetabbaṃ. Sace evampi na upaṭṭhāti, udarapariyosānaṃ atirekaṃ uddhumātakaṃ hoti, tattha "uddhumātakaṃ uddhumātaka"nti cittaṃ ṭhapetabbaṃ.

пали english - Nyanamoli thera Комментарии
112.Tattha sandhitoti asītisatasandhito. 45.Herein, (7) by its joints is [properly] by its hundred and eighty joints.
Uddhumātake pana kathaṃ asītisatasandhayo vavatthapessati. But how can he define the hundred and eighty joints in the bloated?
Tasmānena tayo dakkhiṇahatthasandhī, tayo vāmahatthasandhī, tayo dakkhiṇapādasandhī, tayo vāmapādasandhī, eko gīvasandhi, eko kaṭisandhīti evaṃ cuddasamahāsandhivasena sandhito vavatthapetabbaṃ. Consequently he can define it by its fourteen major joints thus: Three joints in the right arm, three in the left arm, three in the right leg, three in the left leg, one neck joint, one waist joint.
Vivaratoti vivaraṃ nāma hatthantaraṃ pādantaraṃ udarantaraṃ kaṇṇantaranti evaṃ vivarato vavatthapetabbaṃ. 46.(8) By its openings: an “opening” is the hollow between the arm [and the side], the hollow between the legs, the hollow of the stomach, the hollow of the ear. He should define it by its openings in this way.
Akkhīnampi nimmīlitabhāvo vā ummīlitabhāvo vā mukhassa ca pihitabhāvo vā vivaṭabhāvo vā vavatthapetabbo. Or alternatively, the opened or closed state of the eyes and the opened or closed state of the mouth can be defined.
Ninnatoti yaṃ sarīre ninnaṭṭhānaṃ akkhikūpo vā antomukhaṃ vā galavāṭako vā, taṃ vavatthapetabbaṃ. 47.(9) By its concavities: he should define any concave place on the body such as the eye sockets or the inside of the mouth or the base of the neck.
Atha vā ahaṃ ninne ṭhito sarīraṃ unnateti vavatthapetabbaṃ. Or he can define it thus: “I am standing in a concave place, the body is in a convex place.”
Thalatoti yaṃ sarīre unnataṭṭhānaṃ jaṇṇukaṃ vā uro vā nalāṭaṃ vā, taṃ vavatthapetabbaṃ. 48.(10) By its convexities: he should define any raised place on the body such as the knee or the chest or the forehead.
Atha vā ahaṃ thale ṭhito sarīraṃ ninneti vavatthapetabbaṃ. Or he can define it thus: “I am standing in a convex place, the body is in a concave place.”
Samantatoti sabbaṃ sarīraṃ samantato vavatthapetabbaṃ. 49. (11) All round: the whole body should be defined all round.
Sakalasarīre ñāṇaṃ cāretvā yaṃ ṭhānaṃ vibhūtaṃ hutvā upaṭṭhāti, tattha "uddhumātakaṃ uddhumātaka"nti cittaṃ ṭhapetabbaṃ. After working over the whole body with knowledge, he should establish his mind thus, “The bloated, the bloated,” upon any part that appears clearly to him.
Sace evampi na upaṭṭhāti, udarapariyosānaṃ atirekaṃ uddhumātakaṃ hoti, tattha "uddhumātakaṃ uddhumātaka"nti cittaṃ ṭhapetabbaṃ. If it has not appeared even yet, and if there is special intensity of the bloatedness in the belly,8 he should establish his mind thus, “The bloated, the bloated,” on that. Comm. NT: 8. “Udara-pariyosānaṃ uparisarīram” (Vism-mhṭ 172). Pariyosāna here means “intensity” though normally it means “end”; but see PED pariyosita...
Все комментарии (1)