Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Семь условий для защиты представления
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Семь условий для защиты представления Далее >>
Закладка

Tatrassa yasmiṃ āvāse vasantassa anuppannaṃ vā nimittaṃ nuppajjati, uppannaṃ vā vinassati, anupaṭṭhitā ca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo. Yattha nimittaṃ uppajjati ceva thāvarañca hoti, sati upaṭṭhāti, cittaṃ samādhiyati nāgapabbatavāsīpadhāniyatissattherassa viya, ayaṃ sappāyo. Tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekamekasmiṃ tīṇi tīṇi divasāni vasitvā yatthassa cittaṃ ekaggaṃ hoti, tattha vasitabbaṃ. Āvāsasappāyatāya hi tambapaṇṇidīpamhi cūḷanāgaleṇe vasantā tattheva kammaṭṭhānaṃ gahetvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu. Sotāpannādīnaṃ pana aññattha ariyabhūmiṃ patvā tattha arahattappattānañca gaṇanā natthi. Evamaññesupi cittalapabbatavihārādīsu.

пали english - Nyanamoli thera Комментарии
Tatrassa yasmiṃ āvāse vasantassa anuppannaṃ vā nimittaṃ nuppajjati, uppannaṃ vā vinassati, anupaṭṭhitā ca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo. 36.1. Herein, an abode is unsuitable if, while he lives in it, the unarisen sign does not arise in him or is lost when it arises, and where unestablished mindfulness fails to become established and the unconcentrated mind fails to become concentrated.
Yattha nimittaṃ uppajjati ceva thāvarañca hoti, sati upaṭṭhāti, cittaṃ samādhiyati nāgapabbatavāsīpadhāniyatissattherassa viya, ayaṃ sappāyo. That is suitable in which the sign arises and becomes confirmed, in which mindfulness becomes established and the mind becomes concentrated, as in the Elder Padhāniya-Tissa, resident at Nāgapabbata.
Tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekamekasmiṃ tīṇi tīṇi divasāni vasitvā yatthassa cittaṃ ekaggaṃ hoti, tattha vasitabbaṃ. So if a monastery has many abodes he can try them one by one, living in each for three days, and stay on where his mind becomes unified.
Āvāsasappāyatāya hi tambapaṇṇidīpamhi cūḷanāgaleṇe vasantā tattheva kammaṭṭhānaṃ gahetvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu. For it was due to suitability of abode that five hundred bhikkhus reached Arahantship while still dwelling in the Lesser Nāga Cave (Cūḷa-nāga-leṇa) in Tambapaṇṇi Island (Sri Lanka) after apprehending their meditation subject there.
Sotāpannādīnaṃ pana aññattha ariyabhūmiṃ patvā tattha arahattappattānañca gaṇanā natthi. There is no counting the stream- enterers who have reached Arahantship there after reaching the noble plane elsewhere;
Evamaññesupi cittalapabbatavihārādīsu. so too in the monastery of Cittalapabbata, and others.