Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Достижение длительного пребывания (в джхане)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Достижение длительного пребывания (в джхане) Далее >>
Закладка

Nimittaggahaṇena cassa puna te ākāre sampādayato appanāmattameva ijjhati, na ciraṭṭhānaṃ. Ciraṭṭhānaṃ pana samādhiparibandhānaṃ dhammānaṃ suvisodhitattā hoti. Yo hi bhikkhu kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā, kāyapassaddhivasena kāyaduṭṭhullaṃ na suppaṭipassaddhaṃ katvā, ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā, samathanimittamanasikārādivasena uddhaccakukkuccaṃ na susamūhataṃ katvā, aññepi samādhiparibandhe dhamme na suṭṭhu visodhetvā jhānaṃ samāpajjati, so avisodhitaṃ āsayaṃ paviṭṭhabhamaro viya avisuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparibandhe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti. Tenāhu porāṇā –

пали english - Nyanamoli thera Комментарии
Nimittaggahaṇena cassa puna te ākāre sampādayato appanāmattameva ijjhati, na ciraṭṭhānaṃ. 123. And when he recaptures those modes by apprehending the sign, he just succeeds in reaching absorption, but not in making it last.
Ciraṭṭhānaṃ pana samādhiparibandhānaṃ dhammānaṃ suvisodhitattā hoti. It lasts when it is absolutely purified from states that obstruct concentration.
Yo hi bhikkhu kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā, kāyapassaddhivasena kāyaduṭṭhullaṃ na suppaṭipassaddhaṃ katvā, ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā, samathanimittamanasikārādivasena uddhaccakukkuccaṃ na susamūhataṃ katvā, aññepi samādhiparibandhe dhamme na suṭṭhu visodhetvā jhānaṃ samāpajjati, so avisodhitaṃ āsayaṃ paviṭṭhabhamaro viya avisuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. 124. When a bhikkhu enters upon a jhāna without [first] completely suppressing lust by reviewing the dangers in sense desires, etc., and without [first] completely tranquillizing bodily irritability37 by tranquillizing the body, and without [first] completely removing stiffness and torpor by bringing to mind the elements of initiative, etc., (§55), and without [first] completely abolishing agitation and worry by bringing to mind the sign of serenity, etc., [152] and without [first] completely purifying his mind of other states that obstruct concentration, then that bhikkhu soon comes out of that jhāna again, like a bee that has gone into an unpurified hive, like a king who has gone into an unclean park. Comm. NT: 37. Kāya-duṭṭhulla—“bodily irritability”: explained here as “bodily disturbance (daratha), excitement of the body (kāya-sāraddhatā)” by Vi...
Все комментарии (1)
Yo pana samādhiparibandhe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti. 125. But when he enters upon a jhāna after [first] completely purifying his mind of states that obstruct concentration, then he remains in the attainment even for a whole day, like a bee that has gone into a completely purified hive, like a king who has gone into a perfectly clean park.
Tenāhu porāṇā – Hence the Ancients said: