Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 3. Выбор предмета медитации >> Предметы медитации для соотв. темпераментов
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Предметы медитации для соотв. темпераментов Далее >>
Закладка

Tatra "imāhaṃ bhagavā attabhāvaṃ tumhākaṃ pariccajāmī"ti evaṃ buddhassa bhagavato attā niyyātetabbo. Evañhi aniyyātetvā pantesu senāsanesu viharanto bheravārammaṇe āpāthamāgate santhambhituṃ asakkonto gāmantaṃ osaritvā gihīhi saṃsaṭṭho hutvā anesanaṃ āpajjitvā anayabyasanaṃ pāpuṇeyya. Niyyātitattabhāvassa panassa bheravārammaṇe āpāthamāgatepi bhayaṃ na uppajjati. "Nanu tayā, paṇḍita, purimameva attā buddhānaṃ niyyātito"ti paccavekkhato panassa somanassameva uppajjati. Yathā hi purisassa uttamaṃ kāsikavatthaṃ bhaveyya, tassa tasmiṃ mūsikāya vā kīṭehi vā khādite uppajjeyya domanassaṃ. Sace pana taṃ acīvarakassa bhikkhuno dadeyya, athassa taṃ tena bhikkhunā khaṇḍākhaṇḍaṃ kariyamānaṃ disvāpi somanassameva uppajjeyya. Evaṃsampadamidaṃ veditabbaṃ.

пали english - Nyanamoli thera Комментарии
Tatra "imāhaṃ bhagavā attabhāvaṃ tumhākaṃ pariccajāmī"ti evaṃ buddhassa bhagavato attā niyyātetabbo. 124.Herein, he should dedicate himself to the Blessed One, the Enlightened One, in this way: “Blessed One, I relinquish this my person to you.”
Evañhi aniyyātetvā pantesu senāsanesu viharanto bheravārammaṇe āpāthamāgate santhambhituṃ asakkonto gāmantaṃ osaritvā gihīhi saṃsaṭṭho hutvā anesanaṃ āpajjitvā anayabyasanaṃ pāpuṇeyya. For without having thus dedicated himself, when living in a remote abode he might be unable to stand fast if a frightening object made its appearance, and he might return to a village abode, become associated with laymen, take up improper search and come to ruin.
Niyyātitattabhāvassa panassa bheravārammaṇe āpāthamāgatepi bhayaṃ na uppajjati. But when he has dedicated himself in this way no fear arises in him if a frightening object makes its appearance;
"Nanu tayā, paṇḍita, purimameva attā buddhānaṃ niyyātito"ti paccavekkhato panassa somanassameva uppajjati. in fact only joy arises in him as he reflects: “Have you not wisely already dedicated yourself to the Enlightened One?”
Yathā hi purisassa uttamaṃ kāsikavatthaṃ bhaveyya, tassa tasmiṃ mūsikāya vā kīṭehi vā khādite uppajjeyya domanassaṃ. 125. Suppose a man had a fine piece of Kāsi cloth. He would feel grief if it were eaten by rats or moths;
Sace pana taṃ acīvarakassa bhikkhuno dadeyya, athassa taṃ tena bhikkhunā khaṇḍākhaṇḍaṃ kariyamānaṃ disvāpi somanassameva uppajjeyya. but if he gave it to a bhikkhu needing robes, he would feel only joy if he saw the bhikkhu tearing it up [to make his patched cloak].
Evaṃsampadamidaṃ veditabbaṃ. And so it is with this.