| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Cattālīsāya pana kammaṭṭhānesu yaṃ yassa cariyānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā uparimassa ca uparimassa bhāvanākammassa padaṭṭhānattā pārihāriyakammaṭṭhānanti vuccati. Iti imaṃ duvidhampi kammaṭṭhānaṃ yo deti, ayaṃ kammaṭṭhānadāyako nāma. Taṃ kammaṭṭhānadāyakaṃ. |
| пали | english - Nyanamoli thera | Комментарии |
| Cattālīsāya pana kammaṭṭhānesu yaṃ yassa cariyānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā uparimassa ca uparimassa bhāvanākammassa padaṭṭhānattā pārihāriyakammaṭṭhānanti vuccati. | 60.What is called a “special meditation subject” is that one from among the forty meditation subjects that is suitable to a man’s own temperament. It is “special” (pārihāriya) because he must carry it (pariharitabbattā) constantly about with him, and because it is the proximate cause for each higher stage of development. | |
| Iti imaṃ duvidhampi kammaṭṭhānaṃ yo deti, ayaṃ kammaṭṭhānadāyako nāma. | So it is the one who gives this twofold meditation subject that is called the giver of a meditation subject. | |
| Taṃ kammaṭṭhānadāyakaṃ. |