Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 3. Выбор предмета медитации >> Комментарий к дающему предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Комментарий к дающему предмет медитации Далее >>
Закладка

Cattālīsāya pana kammaṭṭhānesu yaṃ yassa cariyānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā uparimassa ca uparimassa bhāvanākammassa padaṭṭhānattā pārihāriyakammaṭṭhānanti vuccati. Iti imaṃ duvidhampi kammaṭṭhānaṃ yo deti, ayaṃ kammaṭṭhānadāyako nāma. Taṃ kammaṭṭhānadāyakaṃ.

пали english - Nyanamoli thera Комментарии
Cattālīsāya pana kammaṭṭhānesu yaṃ yassa cariyānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā uparimassa ca uparimassa bhāvanākammassa padaṭṭhānattā pārihāriyakammaṭṭhānanti vuccati. 60.What is called a “special meditation subject” is that one from among the forty meditation subjects that is suitable to a man’s own temperament. It is “special” (pārihāriya) because he must carry it (pariharitabbattā) constantly about with him, and because it is the proximate cause for each higher stage of development.
Iti imaṃ duvidhampi kammaṭṭhānaṃ yo deti, ayaṃ kammaṭṭhānadāyako nāma. So it is the one who gives this twofold meditation subject that is called the giver of a meditation subject.
Taṃ kammaṭṭhānadāyakaṃ.