| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Parāmāsoti tassa tassa dhammassa sabhāvaṃ atikkamma parato abhūtaṃ sabhāvaṃ āmasanākārena pavattanato micchādiṭṭhiyā etaṃ adhivacanaṃ. |
| пали | english - Nyanamoli thera | Комментарии |
| Parāmāsoti tassa tassa dhammassa sabhāvaṃ atikkamma parato abhūtaṃ sabhāvaṃ āmasanākārena pavattanato micchādiṭṭhiyā etaṃ adhivacanaṃ. | 58.Adherence (misapprehension—parāmāsa) is a term for wrong view, because it occurs in the aspect of missing the individual essence of a given state (dhamma) and apprehending (āmasana) elsewhere (parato) an unactual individual essence. |