| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Evaṃ sarūpeneva ābhatāya paññābhāvanāya vidhānadassanatthaṃ yaṃ vuttaṃ "mūlabhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañca visuddhiyo sampādentena bhāvetabbā"ti, taṃ vitthāritaṃ hoti. Kathaṃ bhāvetabbāti ayañca pañho vissajjitoti. |
| пали | english - Nyanamoli thera | Комментарии |
| Evaṃ sarūpeneva ābhatāya paññābhāvanāya vidhānadassanatthaṃ yaṃ vuttaṃ "mūlabhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañca visuddhiyo sampādentena bhāvetabbā"ti, taṃ vitthāritaṃ hoti. | it was said above “After he has perfected the two purifications that are the ‘roots,’ then he can develop the five purifications that are the ‘trunk’”(XIV.32). And at this point the detailed exposition of the system for developing understanding in the proper way as it has been handed down is completed. | |
| Kathaṃ bhāvetabbāti ayañca pañho vissajjitoti. | So the question, “How should it be developed? ” (XIV.32) is now answered. |