| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Evaṃ vuttā paccakkhato ceva anvayato ca saṅkhārānaṃ bhaṅgaṃ disvā tasmiññeva bhaṅgasaṅkhāte nirodhe adhimuttatā, tāya āyūhanassa pahānaṃ hoti. Yesaṃ hi atthāya āyūheyya, "te evaṃ vayadhammā"ti vipassato āyūhane cittaṃ na namati. |
| пали | english - Nyanamoli thera | Комментарии |
| Evaṃ vuttā paccakkhato ceva anvayato ca saṅkhārānaṃ bhaṅgaṃ disvā tasmiññeva bhaṅgasaṅkhāte nirodhe adhimuttatā, tāya āyūhanassa pahānaṃ hoti. | It is intentness on cessation, in other words, on that same dissolution, after seeing dissolution of [both seen and unseen] formations by personal experience and by inference [respectively]. Through the means of that contemplation there comes to be the abandoning of accumulation. | |
| Yesaṃ hi atthāya āyūheyya, "te evaṃ vayadhammā"ti vipassato āyūhane cittaṃ na namati. | When a man sees with insight that “The things for the sake of which I might accumulate [kamma] are thus subject to fall,” his consciousness no longer inclines to accumulation. |