Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
749. Tassevaṃ "sabbe saṅkhārā bhijjanti bhijjantī"ti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. Tatrime aṭṭhānisaṃsā – bhavadiṭṭhippahānaṃ, jīvitanikantipariccāgo, sadāyuttapayuttatā, visuddhājīvitā, ussukkappahānaṃ, vigatabhayatā, khantisoraccapaṭilābho, aratiratisahanatāti. |
пали | english - Nyanamoli thera | Комментарии |
749.Tassevaṃ "sabbe saṅkhārā bhijjanti bhijjantī"ti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. | 28.When he constantly sees that all formations thus break up all the time, then contemplation of dissolution grows strong in him, | |
Tatrime aṭṭhānisaṃsā – bhavadiṭṭhippahānaṃ, jīvitanikantipariccāgo, sadāyuttapayuttatā, visuddhājīvitā, ussukkappahānaṃ, vigatabhayatā, khantisoraccapaṭilābho, aratiratisahanatāti. | bringing eight advantages, which are these: abandoning of [false] view of becoming, giving up attachment to life, constant application, a purified livelihood, no more anxiety, absence of fear, acquisition of patience and gentleness, and conquest of aversion (boredom) and sensual delight. |