Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Paṭisambhidāmagge "yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna"nti (paṭi. ma. 1.227) evaṃ tīhi nāmehi vuttā. |
пали | english - Nyanamoli thera | Комментарии |
Paṭisambhidāmagge "yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna"nti (paṭi. ma. 1.227) evaṃ tīhi nāmehi vuttā. | In the Paṭisambhidāmagga it is called by the three names thus, “Desire for deliverance, and contemplation of reflection, and equanimity about formations: these things are one in meaning and only the letter is different” (Paṭis II 64). |