Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 20. Очищение путём знания и видения пути и того, что не является путём >> Загрязнения прозрения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Загрязнения прозрения Далее >>
Закладка

Passaddhīti vipassanāpassaddhi. Tassa kira tasmiṃ samaye rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittānaṃ neva daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññaṃ, na vaṅkatā hoti, atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni suvisadāni ujukāniyeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ sandhāya vuttaṃ –

пали english - Nyanamoli thera Комментарии
Passaddhīti vipassanāpassaddhi. 116. 4. Tranquillity is tranquillity due to insight.
Tassa kira tasmiṃ samaye rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittānaṃ neva daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññaṃ, na vaṅkatā hoti, atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni suvisadāni ujukāniyeva honti. As he is sitting at that time in his night or day quarters perhaps there is no fatigue or heaviness or rigidity or unwieldiness or sickness or crookedness in his body and his mind, but rather his body and mind are tranquillized, light, malleable, wieldy, quite sharp, and straight.
So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. With his body and mind aided by this tranquillity, etc., he experiences at that time the superhuman delight
Yaṃ sandhāya vuttaṃ – with reference to which it is said: