Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
716. Evaṃ āhāramayādīsu tilakkhaṇaṃ āropetvā puna dhammatārūpe tilakkhaṇaṃ āropeti. Dhammatārūpaṃ nāma bahiddhā anindriyabaddhaṃ ayalohatipusīsasuvaṇṇarajatamuttāmaṇiveḷuriyasaṅkhasilāpavāḷalohitaṅgamasāragallabhūmipāsāṇapabbatatiṇarukkhalatādibhedaṃ vivaṭṭakappato paṭṭhāya uppajjanakarūpaṃ. Tadassa asokaṅkurādivasena pākaṭaṃ hoti. |
пали | english - Nyanamoli thera | Комментарии |
716.Evaṃ āhāramayādīsu tilakkhaṇaṃ āropetvā puna dhammatārūpe tilakkhaṇaṃ āropeti. | 73.7.Having attributed the three characteristics to that arising from nutriment, etc., he again attributes the three characteristics to natural materiality. | |
Dhammatārūpaṃ nāma bahiddhā anindriyabaddhaṃ ayalohatipusīsasuvaṇṇarajatamuttāmaṇiveḷuriyasaṅkhasilāpavāḷa-lohitaṅgamasāragallabhūmipāsāṇapabbatatiṇarukkhalatādibhedaṃ vivaṭṭakappato paṭṭhāya uppajjanakarūpaṃ. | Natural materiality is a name for external materiality that is not bound up with faculties and arises along with the eon of world expansion, for example, iron, copper, tin, lead, gold, silver, pearl, gem, beryl, conch shell, marble, coral, ruby, opal, soil, stone, rock, grass, tree, creeper, and so on (see Vibh 83). | |
Tadassa asokaṅkurādivasena pākaṭaṃ hoti. | That becomes evident to him by means of an asoka-tree shoot. |