Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Жажда обуславливает привязанность
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Жажда обуславливает привязанность Далее >>
Закладка

Ettha ca evaṃ desite upādānacatukke purimassa kāmupādānassa kāmataṇhā upanissayavasena ekadhāva paccayo hoti, taṇhābhinanditesu visayesu uppattito. Sesattayassa pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena sattadhā vā, upanissayena saha aṭṭhadhā vāpi paccayo hoti. Yadā ca sā upanissayavasena paccayo hoti, tadā asahajātāva hotīti.

пали english - Nyanamoli thera Комментарии
Ettha ca evaṃ desite upādānacatukke purimassa kāmupādānassa kāmataṇhā upanissayavasena ekadhāva paccayo hoti, taṇhābhinanditesu visayesu uppattito. 248. As regards the four kinds of clinging taught in this way, craving for sense desires is a condition in one way, as decisive-support, for the first kind, namely, sense-desire clinging, because it arises in relation to the objective field in which craving delights.
Sesattayassa pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena sattadhā vā, upanissayena saha aṭṭhadhā vāpi paccayo hoti. But it is a condition in seven ways, as conascence, mutuality, support, association, presence, non-disappearance, and root-cause, or in eight ways, as [those and] decisive-support as well, for the remaining three kinds.
Yadā ca sā upanissayavasena paccayo hoti, tadā asahajātāva hotīti. And when it is a condition as decisive-support, then it is never conascent.