| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tāvatvatoti tāvabhāvato. Idaṃ vuttaṃ hoti – cakkhādayopi hi dhammā eva, evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanānīti vuttānīti ce. Chaviññāṇakāyuppattidvārārammaṇavavatthānato idha channaṃ viññāṇakāyānaṃ dvārabhāvena ārammaṇabhāvena ca vavatthānato ayametesaṃ bhedo hotīti dvādasa vuttāni, cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva cārammaṇaṃ, tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇameva ca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato dvādasa vuttānīti evamettha tāvatvato viññātabbo vinicchayo. |
| пали | english - Nyanamoli thera | Комментарии |
| Tāvatvatoti tāvabhāvato. | 9.3. As to just so much: as just so many.4 |
Comm. NT: 4.
Все комментарии (1) |
| Idaṃ vuttaṃ hoti – cakkhādayopi hi dhammā eva, evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanānīti vuttānīti ce. | What is meant is this: The eye, etc., are mental data too; that being so, why is “twelve bases” said instead of simply “mental-data base?” | |
| Chaviññāṇakāyuppattidvārārammaṇavavatthānato idha channaṃ viññāṇakāyānaṃ dvārabhāvena ārammaṇabhāvena ca vavatthānato ayametesaṃ bhedo hotīti dvādasa vuttāni, cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva cārammaṇaṃ, tathā itarāni itaresaṃ. | It is for the sake of defining door-cum-object for the arising of the six consciousness groups. And here they are stated as twelve since this is how they are classed when so defined. [483] 10.For only the eye base is the door of arising, and only the visible-data base is the object, of the consciousness group comprised in a cognitive series containing eye-consciousness. Likewise the others for the others. | |
| Chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇameva ca dhammāyatanaṃ ārammaṇanti. | But only one part of the mind base, in other words, the life-continuum mind,5 is the door of arising, and only the mental-data base not common to all is the object, of the sixth [consciousness group]. |
Comm. NT: 5.
Все комментарии (1) |
| Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato dvādasa vuttānīti evamettha tāvatvato viññātabbo vinicchayo. | So they are called “the twelve” because they define door-cum-object for the arising of the six consciousness groups. This is how the exposition should be known here as to just so much. |