Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 14. Описание совокупностей >> Классификация совокупностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Классификация совокупностей Далее >>
Закладка

"Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ - pe - abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho"ti (vibha. 2,26) –

пали english - Nyanamoli thera Комментарии
"Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho. “Any materiality whatever, whether past, future or present, internal or external, gross or subtle, inferior or superior, far or near: all that together in the mass and in the gross is called the materiality aggregate.
Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ - pe - abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho"ti (vibha. 2,26) – Any feeling whatever … Any perception whatever … Any formations whatever … Any consciousness whatever, whether past, future or present … all that together in the mass and in the gross is called the consciousness aggregate” (Vibh 1–9; cf. M III 17).