Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 14. Описание совокупностей >> Определение почвы, корня и ствола мудрости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Определение почвы, корня и ствола мудрости Далее >>
Закладка

430. Kathaṃ bhāvetabbāti ettha pana yasmā imāya paññāya khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhūmi. Sīlavisuddhi ceva cittavisuddhi cāti imā dve visuddhiyo mūlaṃ. Diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti imā pañca visuddhiyo sarīraṃ. Tasmā tesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā mūlabhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañca visuddhiyo sampādentena bhāvetabbā. Ayamettha saṅkhepo.

пали english - Nyanamoli thera Комментарии
430.Kathaṃ bhāvetabbāti ettha pana yasmā imāya paññāya khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhūmi. 32. (v) HOW IS IT DEVELOPED? Now, tHE THINGS CLASSed as aggregates, bases, elements, faculties, truths, dependent origination, etc., are the soil of this understanding,
Sīlavisuddhi ceva cittavisuddhi cāti imā dve visuddhiyo mūlaṃ. and the [first] two purifications, namely, purification of virtue and purification of consciousness, are its roots,
Diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti imā pañca visuddhiyo sarīraṃ. while the five purifications, namely, purification of view, purification by overcoming doubt, purification by knowledge and vision of what is the path and what is not the path, purification by knowledge and vision of the way, and purification by knowledge and vision, are the trunk.
Tasmā tesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā mūlabhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañca visuddhiyo sampādentena bhāvetabbā. Consequently, one who is perfecting these should first fortify his knowledge by learning and questioning about those things that are the “soil” after he has perfected the two purifications that are the “roots,” then he can develop the five purifications that are the “trunk.”
Ayamettha saṅkhepo. This is in brief.