Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 14. Описание совокупностей >> Описание мудрости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Описание мудрости Далее >>
Закладка

421. Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayanti ettha cittasīsena niddiṭṭho samādhi sabbākārena bhāvito hoti.

пали english - Nyanamoli thera Комментарии
421.Idāni yasmā evaṃ abhiññāvasena adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayanti ettha cittasīsena niddiṭṭho samādhi sabbākārena bhāvito hoti. 1.Now, concentration was described under the heading of consciousness in the stanza: When a wise man, established well in virtue, Develops consciousness and understanding (I.1). And that has been developed in all its aspects by the bhikkhu who is thus possessed of the more advanced development of concentration that has acquired with direct-knowledge the benefits [described in Chs. XII and XIII].