| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati. Yassa pātubhāvā himavati mahānadīnaṃ pabhavā "sīhapapāto haṃsapātano kaṇṇamuṇḍako rathakāradaho anotattadaho chaddantadaho kuṇāladaho"ti ime satta mahāsarā sussanti. |
| пали | english - Nyanamoli thera | Комментарии |
| Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati. | 38.After that, at the end of a long period, a fourth sun appears. | |
| Yassa pātubhāvā himavati mahānadīnaṃ pabhavā "sīhapapāto haṃsapātano kaṇṇamuṇḍako rathakāradaho anotattadaho chaddantadaho kuṇāladaho"ti ime satta mahāsarā sussanti. | And when that has appeared, the seven great lakes in Himalaya, the sources of the great rivers, dry up, that is to say: Sīhapapāta, Haṃsapātana,13 Kaṇṇamuṇḍaka, Rathakāra, Anotatta, Chaddanta, and Kuṇāla. |
Comm. NT: 13.
Все комментарии (1) |