|
Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tato tejokasiṇe tatiyaṃ, nīlakasiṇaṃ ugghāṭetvā ākāsānañcāyatanaṃ, lohitakasiṇato ākiñcaññāyatananti iminā nayena jhānassa ceva kasiṇassa ca ukkamanaṃ jhānakasiṇukkantikaṃ nāma.
|
(ix) When he skips both jhānas and kasiṇas in the following way: having attained the first jhāna in the earth kasiṇa, he next attains the third in the fire kasiṇa, next the base consisting of boundless space after removing the blue kasiṇa, next the base consisting of nothingness [arrived at] from the red kasiṇa, this is called skipping jhānas and kasiṇas.
|
|