|
Pathavīkasiṇe pana paṭhamaṃ jhānaṃ samāpajjitvā tattheva tatiyaṃ samāpajjati, tato tadeva ugghāṭetvā ākāsānañcāyatanaṃ, tato ākiñcaññāyatananti evaṃ kasiṇaṃ anukkamitvā jhānasseva ekantarikabhāvena ukkamanaṃ jhānukkantikaṃ nāma.
|
5.(vii) He skips alternate jhānas without skipping the kasiṇas in the following way: having first attained the first jhāna in the earth kasiṇa, he attains the third jhāna in that same kasiṇa, and after that, having removed [the kasiṇa (X.6), he attains] the base consisting of boundless space, after that the base consisting of nothingness. This is called skipping jhānas.
|
|