Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение сверхзнаний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение сверхзнаний Далее >>
Закладка

Pathavīkasiṇe pana paṭhamaṃ jhānaṃ samāpajjitvā tattheva tatiyaṃ samāpajjati, tato tadeva ugghāṭetvā ākāsānañcāyatanaṃ, tato ākiñcaññāyatananti evaṃ kasiṇaṃ anukkamitvā jhānasseva ekantarikabhāvena ukkamanaṃ jhānukkantikaṃ nāma. Evaṃ āpokasiṇādimūlikāpi yojanā kātabbā.

пали english - Nyanamoli thera Комментарии
Pathavīkasiṇe pana paṭhamaṃ jhānaṃ samāpajjitvā tattheva tatiyaṃ samāpajjati, tato tadeva ugghāṭetvā ākāsānañcāyatanaṃ, tato ākiñcaññāyatananti evaṃ kasiṇaṃ anukkamitvā jhānasseva ekantarikabhāvena ukkamanaṃ jhānukkantikaṃ nāma. 5.(vii) He skips alternate jhānas without skipping the kasiṇas in the following way: having first attained the first jhāna in the earth kasiṇa, he attains the third jhāna in that same kasiṇa, and after that, having removed [the kasiṇa (X.6), he attains] the base consisting of boundless space, after that the base consisting of nothingness. This is called skipping jhānas.
Evaṃ āpokasiṇādimūlikāpi yojanā kātabbā. And that based on the water kasiṇa, etc., should be construed similarly.