Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
366. Katamaṃ panettha kasiṇānulomaṃ - pe - katamaṃ ārammaṇavavatthāpananti. Idha bhikkhu pathavīkasiṇe jhānaṃ samāpajjati, tato āpokasiṇeti evaṃ paṭipāṭiyā aṭṭhasu kasiṇesu satakkhattumpi sahassakkhattumpi samāpajjati, idaṃ kasiṇānulomaṃ nāma. |
пали | english - Nyanamoli thera | Комментарии |
366.Katamaṃ panettha kasiṇānulomaṃ - pe - katamaṃ ārammaṇavavatthāpananti. | What is “definition of object”? | |
Idha bhikkhu pathavīkasiṇe jhānaṃ samāpajjati, tato āpokasiṇeti evaṃ paṭipāṭiyā aṭṭhasu kasiṇesu satakkhattumpi sahassakkhattumpi samāpajjati, idaṃ kasiṇānulomaṃ nāma. | (i) Here a bhikkhu attains jhāna in the earth kasiṇa, after that in the water kasiṇa, and so progressing through the eight kasiṇas, doing so even a hundred times, even a thousand times, in each one. This is called in the order of the kasiṇas. |