Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение сверхзнаний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Объяснение сверхзнаний Далее >>
Закладка

365. Idāni yāsaṃ lokikābhiññānaṃ vasena ayaṃ samādhibhāvanā abhiññānisaṃsāti vuttā, tā abhiññā sampādetuṃ yasmā pathavīkasiṇādīsu adhigatacatutthajjhānena yoginā yogo kātabbo. Evañhissa sā samādhibhāvanā adhigatānisaṃsā ceva bhavissati thiratarā ca, so adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgato sukheneva paññābhāvanaṃ sampādessati. Tasmā abhiññākathaṃ tāva ārabhissāma.

пали english - Nyanamoli thera Комментарии
365.Idāni yāsaṃ lokikābhiññānaṃ vasena ayaṃ samādhibhāvanā abhiññānisaṃsāti vuttā, tā abhiññā sampādetuṃ yasmā pathavīkasiṇādīsu adhigatacatutthajjhānena yoginā yogo kātabbo. 1. It was said above with reference to the mundane kinds of direct- knowledge that this development of concentration “provides … the benefit of the kinds of direct-knowledge” (XI.122). Now, in order to perfect those kinds of direct-knowledge the task must be undertaken by a meditator who has reached the fourth jhāna in the earth kasiṇa, and so on.
Evañhissa sā samādhibhāvanā adhigatānisaṃsā ceva bhavissati thiratarā ca, so adhigatānisaṃsāya thiratarāya samādhibhāvanāya samannāgato sukheneva paññābhāvanaṃ sampādessati. And in doing this, not only will this development of concentration have provided benefits in this way, it will also have become more advanced; and when he thus possesses concentration so developed as to have both provided benefits and become more advanced, he will then more easily perfect the development of understanding.
Tasmā abhiññākathaṃ tāva ārabhissāma. So meanwhile we shall deal with the explanation of the kinds of direct-knowledge now.