| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | Svāyaṃ yadi icchati gantvā parāmasituṃ, gantvā parāmasati, yadi pana idheva nisinnako vā nipannako vā parāmasitukāmo hoti, hatthapāse hotūti adhiṭṭhāti, adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā vaḍḍhetvā. Vaḍḍhentassa pana kiṃ upādiṇṇakaṃ vaḍḍhati, anupādiṇṇakanti? Upādiṇṇakaṃ nissāya anupādiṇṇakaṃ vaḍḍhati. | 
| пали | english - Nyanamoli thera | Комментарии | 
| Svāyaṃ yadi icchati gantvā parāmasituṃ, gantvā parāmasati, yadi pana idheva nisinnako vā nipannako vā parāmasitukāmo hoti, hatthapāse hotūti adhiṭṭhāti, adhiṭṭhānabalena vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā vaḍḍhetvā. | Then he either touches them as they stand within hand’s reach when they have come by the power of the resolve like palmyra fruits loosened from their stalk, or he does so by enlarging his hand. | |
| Vaḍḍhentassa pana kiṃ upādiṇṇakaṃ vaḍḍhati, anupādiṇṇakanti? | But when he enlarges his hand, does he enlarge what is clung to or what is not clung to? | |
| Upādiṇṇakaṃ nissāya anupādiṇṇakaṃ vaḍḍhati. | He enlarges what is not clung to supported by what is clung to. |