Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 11. Описание собранности ума (резюме - питание и элементы) >> Польза собранности ума
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Польза собранности ума Далее >>
Закладка

Ye pana ariyā aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā satta divasāni acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmāti samādhiṃ bhāventi, tesaṃ appanāsamādhibhāvanā nirodhānisaṃsā hoti. Tenāha – "soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇa"nti (paṭi. ma. 1.34).

пали english - Nyanamoli thera Комментарии
Ye pana ariyā aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā satta divasāni acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmāti samādhiṃ bhāventi, tesaṃ appanāsamādhibhāvanā nirodhānisaṃsā hoti. 124. But when Noble Ones who have already produced the eight attainments develop concentration, thinking, “We shall enter upon the attainment of cessation, and by being without consciousness for seven days we shall abide in bliss here and now by reaching the cessation that is Nibbāna,” then the development of absorption concentration provides for them the benefit of cessation.
Tenāha – "soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇa"nti (paṭi. ma. 1.34). Hence it is said: “Understanding as mastery owing to … sixteen kinds of behaviour of knowledge, and to nine kinds of behaviour of concentration, is knowledge of the attainment of cessation” (Paṭis I 97; see Ch. XXIII, 18f.).