Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Sekkhānaṃ pana sīlaṃ diṭṭhivasena aparāmaṭṭhattā, puthujjanānaṃ vā pana rāgavasena aparāmaṭṭhasīlaṃ aparāmaṭṭhapārisuddhīti veditabbaṃ, kuṭumbiyaputtatissattherassa sīlaṃ viya. So hi āyasmā tathārūpaṃ sīlaṃ nissāya arahatte patiṭṭhātukāmo verike āha – |
пали | english - Nyanamoli thera | Комментарии |
Sekkhānaṃ pana sīlaṃ diṭṭhivasena aparāmaṭṭhattā, puthujjanānaṃ vā pana rāgavasena aparāmaṭṭhasīlaṃ aparāmaṭṭhapārisuddhīti veditabbaṃ, kuṭumbiyaputtatissattherassa sīlaṃ viya. | 137. (d) What should be understood as virtue consisting in purification not adhered to is trainers’ virtue, because it is not adhered to by [false] view, and ordinary men’s virtue when not adhered to by greed. Like the virtue of the Elder Tissa the Landowner’s Son (Kuṭumbiyaputta-Tissa-thera). | |
So hi āyasmā tathārūpaṃ sīlaṃ nissāya arahatte patiṭṭhātukāmo verike āha – | Wanting to become established in Arahantship in dependence on such virtue, this venerable one told his enemies: |