Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Способы принятия четырёх видов очищающей нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Способы принятия четырёх видов очищающей нравственности Далее >>
Закладка

Mahāmittattherassāpi mātu visagaṇḍakarogo uppajji, dhītāpissā bhikkhunīsu pabbajitā hoti. Sā taṃ āha – "gaccha ayye, bhātu santikaṃ gantvā mama aphāsukabhāvaṃ ārocetvā bhesajjamāharā"ti. Sā gantvā ārocesi. Thero āha – "nāhaṃ mūlabhesajjādīni saṃharitvā bhesajjaṃ pacituṃ jānāmi, apica te bhesajjaṃ ācikkhissaṃ – "ahaṃ yato pabbajito, tato paṭṭhāya na mayā lobhasahagatena cittena indriyāni bhinditvā visabhāgarūpaṃ olokitapubbaṃ, iminā saccavacanena mātuyā me phāsu hotu, gaccha idaṃ vatvā upāsikāya sarīraṃ parimajjā"ti. Sā gantvā imamatthaṃ ārocetvā tathā akāsi. Upāsikāya taṃkhaṇaṃyeva gaṇḍo pheṇapiṇḍo viya vilīyitvā antaradhāyi, sā uṭṭhahitvā "sace sammāsambuddho dhareyya, kasmā mama puttasadisassa bhikkhuno jālavicitrena hatthena sīsaṃ na parāmaseyyā"ti attamanavācaṃ nicchāresi. Tasmā –

пали english - Nyanamoli thera Комментарии
Mahāmittattherassāpi mātu visagaṇḍakarogo uppajji, dhītāpissā bhikkhunīsu pabbajitā hoti. 109. The Elder Mahā Mitta’s mother was sick with a poisoned tumour. She told her daughter, who as a bhikkhunī had also gone forth
Sā taṃ āha – "gaccha ayye, bhātu santikaṃ gantvā mama aphāsukabhāvaṃ ārocetvā bhesajjamāharā"ti. , “Lady, go to your brother. Tell him my trouble and bring back some medicine.”
Sā gantvā ārocesi. She went and told him.
Thero āha – "nāhaṃ mūlabhesajjādīni saṃharitvā bhesajjaṃ pacituṃ jānāmi, apica te bhesajjaṃ ācikkhissaṃ – "ahaṃ yato pabbajito, tato paṭṭhāya na mayā lobhasahagatena cittena indriyāni bhinditvā visabhāgarūpaṃ olokitapubbaṃ, iminā saccavacanena mātuyā me phāsu hotu, gaccha idaṃ vatvā upāsikāya sarīraṃ parimajjā"ti. The elder said: “I do not know how to gather root medicines and such things and concoct a medicine from them. But rather I will tell you a medicine: since I went forth I have not broken [my virtue of restraint of] the sense faculties by looking at the bodily form of the opposite sex with a lustful mind. By this declaration of truth may my mother get well. Go and tell the lay devotee and rub her body.”
Sā gantvā imamatthaṃ ārocetvā tathā akāsi. She went and told her what had happened and then did as she had been instructed.
Upāsikāya taṃkhaṇaṃyeva gaṇḍo pheṇapiṇḍo viya vilīyitvā antaradhāyi, sā uṭṭhahitvā "sace sammāsambuddho dhareyya, kasmā mama puttasadisassa bhikkhuno jālavicitrena hatthena sīsaṃ na parāmaseyyā"ti attamanavācaṃ nicchāresi. At that very moment the lay devotee’s tumour vanished, shrinking away like a lump of froth. She got up and uttered a cry of joy: “If the Fully Enlightened One were still alive, why should he not stroke with his netadorned hand the head of a bhikkhu like my son?”
Tasmā – So: