| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Cittaṃ nāmetaṃ lahuparivattaṃ, tasmā uppannaṃ rāgaṃ asubhamanasikārena vinodetvā indriyasaṃvaro sampādetabbo, adhunāpabbajitena vaṅgīsattherena viya. |
| пали | english - Nyanamoli thera | Комментарии |
| Cittaṃ nāmetaṃ lahuparivattaṃ, tasmā uppannaṃ rāgaṃ asubhamanasikārena vinodetvā indriyasaṃvaro sampādetabbo, adhunāpabbajitena vaṅgīsattherena viya. | This mind is called “quickly transformed” (A I 10), so restraint of the faculties should be undertaken by removing arisen lust with the contemplation of foulness, as was done by the Elder Vaṅgīsa soon after he had gone forth. |