Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Способы принятия четырёх видов очищающей нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Способы принятия четырёх видов очищающей нравственности Далее >>
Закладка

Yathā ca pātimokkhasaṃvaro saddhāya, evaṃ satiyā indriyasaṃvaro sampādetabbo. Satisādhano hi so, satiyā adhiṭṭhitānaṃ indriyānaṃ abhijjhādīhi ananvāssavanīyato. Tasmā "varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho"ti (saṃ. ni. 4.235) ādinā nayena ādittapariyāyaṃ samanussaritvā rūpādīsu visayesu cakkhudvārādipavattassa viññāṇassa abhijjhādīhi anvāssavanīyaṃ nimittādiggāhaṃ asammuṭṭhāya satiyā nisedhentena esa sādhukaṃ sampādetabbo. Evaṃ asampādite hi etasmiṃ pātimokkhasaṃvarasīlampi anaddhaniyaṃ hoti aciraṭṭhitikaṃ, asaṃvihitasākhāparivāramiva sassaṃ. Haññate cāyaṃ kilesacorehi, vivaṭadvāro viya gāmo parassa hārīhi. Cittañcassa rāgo samativijjhati, ducchannamagāraṃ vuṭṭhi viya. Vuttampi hetaṃ –

пали english - Nyanamoli thera Комментарии
Yathā ca pātimokkhasaṃvaro saddhāya, evaṃ satiyā indriyasaṃvaro sampādetabbo. 100.(b) And as Pātimokkha restraint is undertaken out of faith, so restraint of the sense faculties should be undertaken with mindfulness.
Satisādhano hi so, satiyā adhiṭṭhitānaṃ indriyānaṃ abhijjhādīhi ananvāssavanīyato. For that is accomplished by mindfulness, because when the sense faculties’ functions are founded on mindfulness, there is no liability to invasion by covetousness and the rest.
Tasmā "varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho"ti (saṃ. ni. 4.235) ādinā nayena ādittapariyāyaṃ samanussaritvā rūpādīsu visayesu cakkhudvārādipavattassa viññāṇassa abhijjhādīhi anvāssavanīyaṃ nimittādiggāhaṃ asammuṭṭhāya satiyā nisedhentena esa sādhukaṃ sampādetabbo. So, recollecting the Fire Discourse, which begins thus, “Better, bhikkhus, the extirpation of the eye faculty by a red-hot burning blazing glowing iron spike than the apprehension of signs in the particulars of visible objects cognizable by the eye” (S IV 168), this [restraint] should be properly undertaken by preventing with unremitting mindfulness any apprehension, in the objective fields consisting of visible data, etc., of any signs, etc., likely to encourage covetousness, etc., to invade consciousness occurring in connection with the eye door, and so on.
Evaṃ asampādite hi etasmiṃ pātimokkhasaṃvarasīlampi anaddhaniyaṃ hoti aciraṭṭhitikaṃ, asaṃvihitasākhāparivāramiva sassaṃ. 101. When not undertaken thus, virtue of Pātimokkha restraint is unenduring: it does not last, like a crop not fenced in with branches.
Haññate cāyaṃ kilesacorehi, vivaṭadvāro viya gāmo parassa hārīhi. And it is raided by the robber defilements as a village with open gates is by thieves.
Cittañcassa rāgo samativijjhati, ducchannamagāraṃ vuṭṭhi viya. And lust leaks into his mind as rain does into a badly-roofed house.
Vuttampi hetaṃ – For this is said: