Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Очищение средств к существованию как вид нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Очищение средств к существованию как вид нравственности Далее >>
Закладка

16. Idāni indriyasaṃvarasīlānantaraṃ vutte ājīvapārisuddhisīle ājīvahetu paññattānaṃ channaṃ sikkhāpadānanti yāni tāni "ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu ājīvakāraṇā 'yo te vihāre vasati so bhikkhu arahā'ti bhaṇati, paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā"ti (pari. 287) evaṃ paññattāni cha sikkhāpadāni, imesaṃ channaṃ sikkhāpadānaṃ.

пали english - Nyanamoli thera Комментарии
16.Idāni indriyasaṃvarasīlānantaraṃ vutte ājīvapārisuddhisīle ājīvahetu paññattānaṃ channaṃ sikkhāpadānanti yāni tāni "ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. 60.(c) Now, as regards the virtue of livelihood purification mentioned above next to the virtue of restraint of the faculties (§42), the words of the six precepts announced on account of livelihood mean, of the following six training precepts announced thus: “With livelihood as cause, with livelihood as reason, one of evil wishes, a prey to wishes, lays claim to a higher than human state that is non-existent, not a fact,” the contravention of which is defeat (expulsion from the Order);
Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. “with livelihood as cause, with livelihood as reason, he acts as go-between,” the contravention of which is an offence entailing a meeting of the Order;
Ājīvahetu ājīvakāraṇā 'yo te vihāre vasati so bhikkhu arahā'ti bhaṇati, paṭivijānantassa āpatti thullaccayassa. “with livelihood as cause, with livelihood as reason, he says, ‘A bhikkhu who lives in your monastery is an Arahant,’” the contravention of which is a serious offence in one who is aware of it;
Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. “with livelihood as cause, with livelihood as reason, a bhikkhu who is not sick eats superior food that he has ordered for his own use,” the contravention of which is an offence requiring expiation:
Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. “With livelihood as cause, with livelihood as reason, a bhikkhunī who is not sick eats superior food that she has ordered for her own use,” the contravention of which is an offence requiring confession;
Ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā"ti (pari. 287) evaṃ paññattāni cha sikkhāpadāni, imesaṃ channaṃ sikkhāpadānaṃ. “with livelihood as cause, with livelihood as reason, one who is not sick eats curry or boiled rice that he has ordered for his own use,” the contravention of which is an offence of wrongdoing (Vin V 146). Of these six precepts.17 Comm.: 17. This apparently incomplete sentence is also in the Pāḷi text. It is not clear why. (BPS Ed.)
Все комментарии (1)