Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Theraṃ kira cetiyapabbatā anurādhapuraṃ piṇḍacāratthāya āgacchantaṃ aññatarā kulasuṇhā sāmikena saddhiṃ bhaṇḍitvā sumaṇḍitapasādhitā devakaññā viya kālasseva anurādhapurato nikkhamitvā ñātigharaṃ gacchantī antarāmagge disvā vipallatthacittā mahāhasitaṃ hasi. Thero kimetanti olokento tassā dantaṭṭhike asubhasaññaṃ paṭilabhitvā arahattaṃ pāpuṇi. Tena vuttaṃ – |
пали | english - Nyanamoli thera | Комментарии |
Theraṃ kira cetiyapabbatā anurādhapuraṃ piṇḍacāratthāya āgacchantaṃ aññatarā kulasuṇhā sāmikena saddhiṃ bhaṇḍitvā sumaṇḍitapasādhitā devakaññā viya kālasseva anurādhapurato nikkhamitvā ñātigharaṃ gacchantī antarāmagge disvā vipallatthacittā mahāhasitaṃ hasi. | 55.It seems that as the elder was on his way from Cetiyapabbata to Anurādhapura for alms, a certain daughterinlaw of a clan, who had quarrelled with her husband and had set out early from Anurādhapura all dressed up and tricked out like a celestial nymph to go to her relatives’ home, saw him on the road, and being low- minded, [21] she laughed a loud laugh. | |
Thero kimetanti olokento tassā dantaṭṭhike asubhasaññaṃ paṭilabhitvā arahattaṃ pāpuṇi. | [Wondering] “What is that?” the elder looked up and finding in the bones of her teeth the perception of foulness (ugliness), he reached Arahantship.15 |
Comm. NT: 15.
Все комментарии (1) |
Tena vuttaṃ – | Hence it was said: |