Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Вторая пятёрка нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вторая пятёрка нравственности Далее >>
Закладка

Ettha ca pahānanti koci dhammo nāma natthi aññatra vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato. Yasmā pana taṃ taṃ pahānaṃ tassa tassa kusaladhammassa patiṭṭhānaṭṭhena upadhāraṇaṃ hoti, vikampābhāvakaraṇena ca samādānaṃ. Tasmā pubbe vutteneva upadhāraṇasamādhānasaṅkhātena sīlanaṭṭhena sīlanti vuttaṃ. Itare cattāro dhammā tato tato veramaṇivasena, tassa tassa saṃvaravasena, tadubhayasampayuttacetanāvasena, taṃ taṃ avītikkamantassa avītikkamanavasena ca cetaso pavattisabbhāvaṃ sandhāya vuttā. Sīlaṭṭho pana tesaṃ pubbe pakāsitoyevāti. Evaṃ pahānasīlādivasena pañcavidhaṃ.

пали english - Nyanamoli thera Комментарии
Ettha ca pahānanti koci dhammo nāma natthi aññatra vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato. 141.And here there is no state called abandoning other than the mere non-arising of the killing of living things, etc., as stated.
Yasmā pana taṃ taṃ pahānaṃ tassa tassa kusaladhammassa patiṭṭhānaṭṭhena upadhāraṇaṃ hoti, vikampābhāvakaraṇena ca samādānaṃ. But the abandoning of a given [unprofitable state] upholds a given profitable state in the sense of providing a foundation for it, and concentrates it by preventing wavering,
Tasmā pubbe vutteneva upadhāraṇasamādhānasaṅkhātena sīlanaṭṭhena sīlanti vuttaṃ. so it is called “virtue” (sīla) in the sense of composing (sīlana), reckoned as upholding and concentrating as stated earlier (§19).
Itare cattāro dhammā tato tato veramaṇivasena, tassa tassa saṃvaravasena, tadubhayasampayuttacetanāvasena, taṃ taṃ avītikkamantassa avītikkamanavasena ca cetaso pavattisabbhāvaṃ sandhāya vuttā. The other four things mentioned refer to the presence39 of occurrence of will as abstention from such and such, as restraint of such and such, as the volition associated with both of these, and as non-transgression in one who does not transgress such and such. Comm. NT: 39. Sabbhāva—“presence” ( = sat + bhāva): not in PED. Not to be confused with sabhāva— “individual essence” ( = sa (Skr. sva) + bhāva, or sa...
Все комментарии (1)
Sīlaṭṭho pana tesaṃ pubbe pakāsitoyevāti. But their meaning of virtue has been explained already.
Evaṃ pahānasīlādivasena pañcavidhaṃ. So it is of five kinds as “virtue consisting in abandoning” and so on.