Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина высших учений (Абхидхамма питака) >> Puggalapaññattipāḷi >> Niddeso >> 1. Ekakapuggalapaññatti
Niddeso
Отображение колонок



1. Ekakapuggalapaññatti Палийский оригинал

пали khantibalo - русский Комментарии
1.Katamo ca puggalo samayavimutto?
Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā [phassitvā (sī. pī.)] viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti – ayaṃ vuccati puggalo "samayavimutto".
2.Katamo ca puggalo asamayavimutto?
Idhekacco puggalo na heva kho kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti – ayaṃ vuccati puggalo "asamayavimutto".
Sabbepi ariyapuggalā ariye vimokkhe asamayavimuttā.
3.Katamo ca puggalo kuppadhammo?
Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ.
So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi.
Ṭhānaṃ kho panetaṃ vijjati, yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ – ayaṃ vuccati puggalo "kuppadhammo".
4.Katamo ca puggalo akuppadhammo?
Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ.
So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī; yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi.
Aṭṭhānametaṃ anavakāso yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ – ayaṃ vuccati puggalo "akuppadhammo".
Sabbepi ariyapuggalā ariye vimokkhe akuppadhammā.
5.Katamo ca puggalo parihānadhammo?
Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ.
So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi.
Ṭhānaṃ kho panetaṃ vijjati, yaṃ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya – ayaṃ vuccati puggalo "parihānadhammo".
6.Katamo ca puggalo aparihānadhammo?
Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ.
So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī; yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi.
Aṭṭhānametaṃ anavakāso yaṃ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya – ayaṃ vuccati puggalo "aparihānadhammo".
Sabbepi ariyapuggalā ariye vimokkhe aparihānadhammā.
7.Katamo ca puggalo cetanābhabbo?
Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ.
So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi.
Sace anusañceteti, na parihāyati tāhi samāpattīhi.
Sace na anusañceteti, parihāyati tāhi samāpattīhi – ayaṃ vuccati puggalo "cetanābhabbo".
8.Katamo ca puggalo anurakkhaṇābhabbo?
Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ.
So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi.
Sace anurakkhati, na parihāyati tāhi samāpattīhi.
Sace na anurakkhati, parihāyati tāhi samāpattīhi – ayaṃ vuccati puggalo "anurakkhaṇābhabbo".
9.Katamo ca puggalo puthujjano?
Yassa puggalassa tīṇi saṃyojanāni appahīnāni; na ca tesaṃ dhammānaṃ pahānāya paṭipanno – ayaṃ vuccati puggalo "puthujjano".
10.Katamo ca puggalo gotrabhū?
Yesaṃ dhammānaṃ samanantarā ariyadhammassa avakkanti hoti tehi dhammehi samannāgato – ayaṃ vuccati puggalo "gotrabhū".
11.Katamo ca puggalo bhayūparato?
Satta sekkhā bhayūparatā, ye ca puthujjanā sīlavanto.
Arahā abhayūparato.
12.Katamo ca puggalo abhabbāgamano?
Ye te puggalā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandikā duppaññā eḷā, abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime vuccanti puggalā "abhabbāgamanā".
13.Katamo ca puggalo bhabbāgamano?
Ye te puggalā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññavanto [paññavantā (sī.)] aneḷā, bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime vuccanti puggalā "bhabbāgamanā".
14.Katamo ca puggalo niyato?
Pañca puggalā ānantarikā, ye ca micchādiṭṭhikā niyatā, aṭṭha ca ariyapuggalā niyatā.
Avasesā puggalā aniyatā.
15.Katamo ca puggalo paṭipannako?
Cattāro maggasamaṅgino puggalā paṭipannakā, cattāro phalasamaṅgino puggalā phale ṭhitā.
16.Katamo ca puggalo samasīsī?
Yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca – ayaṃ vuccati puggalo "samasīsī".
17.Katamo ca puggalo ṭhitakappī? И какова личность "задерживающая цикл"?
Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti. И будь та личность практикующей для личного постижения плода вхождения в поток и в то время наступил конец мирового цикла, когда мир должен быть поглощён огнём, всё же мир не будет поглощён огнём до тех пор, пока та личность не постигнет лично плод вхождения в поток.
Ayaṃ vuccati puggalo "ṭhitakappī". Такая личность зовётся "задерживающей цикл".
Sabbepi maggasamaṅgino puggalā ṭhitakappino. Все личности, обладающие путём, задерживают цикл.
18.Katamo ca puggalo ariyo?
Aṭṭha ariyapuggalā ariyā.
Avasesā puggalā anariyā.
19.Katamo ca puggalo sekkho?
Cattāro maggasamaṅgino tayo phalasamaṅgino puggalā "sekkhā".
Arahā asekkho.
Avasesā puggalā nevasekkhanāsekkhā.
20.Katamo ca puggalo tevijjo?
Tīhi vijjāhi samannāgato puggalo "tevijjo".
21.Katamo ca puggalo chaḷabhiñño?
Chahi abhiññāhi samannāgato puggalo "chaḷabhiñño".
22.Katamo ca puggalo sammāsambuddho?
Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati; tattha ca sabbaññutaṃ pāpuṇāti, balesu ca vasībhāvaṃ – ayaṃ vuccati puggalo "sammāsambuddho".
23.Katamo ca puggalo paccekasambuddho?
Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati; na ca tattha sabbaññutaṃ pāpuṇāti, na ca balesu vasībhāvaṃ – ayaṃ vuccati puggalo "paccekasambuddho".
24.Katamo ca puggalo ubhatobhāgavimutto?
Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati; paññāya cassa disvā āsavā parikkhīṇā honti – ayaṃ vuccati puggalo "ubhatobhāgavimutto".
25.Katamo ca puggalo paññāvimutto?
Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati; paññāya cassa disvā āsavā parikkhīṇā honti.
Ayaṃ vuccati puggalo "paññāvimutto".
26.Katamo ca puggalo kāyasakkhī?
Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati ; paññāya cassa disvā ekacce āsavā parikkhīṇā honti.
Ayaṃ vuccati puggalo "kāyasakkhī".
27.Katamo ca puggalo diṭṭhippatto?
Idhekacco puggalo "idaṃ dukkha"nti yathābhūtaṃ pajānāti, "ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti, "ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti.
Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā.
Paññāya cassa disvā ekacce āsavā parikkhīṇā honti – ayaṃ vuccati puggalo "diṭṭhippatto".
28.Katamo ca puggalo saddhāvimutto?
Idhekacco puggalo "idaṃ dukkha"nti yathābhūtaṃ pajānāti, "ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti, "ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti.
Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā.
Paññāya cassa disvā ekacce āsavā parikkhīṇā honti, no ca kho yathā diṭṭhippattassa – ayaṃ vuccati puggalo "saddhāvimutto".
29.Katamo ca puggalo dhammānusārī? И какова личность, являющаяся следующей за Дхаммой?
Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti – ayaṃ vuccati puggalo "dhammānusārī". У личности, практикующей для личного постижения плода вхождения в поток, способность мудрости является доминирующей, она развивает благородный путь, будучи ведомой мудростью, возглавляемой мудростью - это называется личностью, следующей за Дхаммой.
Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī phale ṭhito diṭṭhippatto. Личность, практикующая для личного постижения плода вхождения в поток, являющаяся личностью, следующей за Дхаммой; пребывающая в состоянии плода является достигшей видения.
30.Katamo ca puggalo saddhānusārī? И какова личность, являющаяся следующей за доверием?
Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti – ayaṃ vuccati puggalo "saddhānusārī". У личности, практикующей для личного постижения плода вхождения в поток, способность доверия является доминирующей, она развивает благородный путь, будучи ведомой доверием, возглавляемой доверием - это называется личностью, следующей за доверием.
Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī phale ṭhito saddhāvimutto. Личность, практикующая для личного постижения плода вхождения в поток, являющаяся следующей за доверием; пребывающая в состоянии плода, является освободившейся доверием.
31.Katamo ca puggalo sattakkhattuparamo?
Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano [sambodhiparāyaṇo (sī. ka.)].
So sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo "sattakkhattuparamo".
32.Katamo ca puggalo kolaṅkolo?
Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.
So dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo "kolaṅkolo".
33.Katamo ca puggalo ekabījī?
Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.
So ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo "ekabījī".
34.Katamo ca puggalo sakadāgāmī?
Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo "sakadāgāmī".
35.Katamo ca puggalo anāgāmī?
Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā – ayaṃ vuccati puggalo "anāgāmī".
36.Katamo ca puggalo antarāparinibbāyī?
Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
So upapannaṃ vā samanantarā appattaṃ vā vemajjhaṃ āyuppamāṇaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo "antarāparinibbāyī".
37.Katamo ca puggalo upahaccaparinibbāyī?
Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
So atikkamitvā vemajjhaṃ āyuppamāṇaṃ upahacca vā kālakiriyaṃ [kālaṃ kiriyaṃ (ka.)] ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo "upahaccaparinibbāyī".
38.Katamo ca puggalo asaṅkhāraparinibbāyī?
Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
So asaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo "asaṅkhāraparinibbāyī".
39.Katamo ca puggalo sasaṅkhāraparinibbāyī?
Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
So sasaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo "sasaṅkhāraparinibbāyī".
40.Katamo ca puggalo uddhaṃsoto akaniṭṭhagāmī?
Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.
So avihā cuto atappaṃ gacchati, atappā cuto sudassaṃ gacchati, sudassā cuto sudassiṃ gacchati, sudassiyā cuto akaniṭṭhaṃ gacchati; akaniṭṭhe ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo "uddhaṃsoto akaniṭṭhagāmī".
41.Katamo ca puggalo sotāpanno sotāpattiphalasacchikiriyāya paṭipanno?
Tiṇṇaṃ saṃyojanānaṃ pahānāya paṭipanno puggalo sotāpattiphalasacchikiriyāya paṭipanno.
Yassa puggalassa tīṇi saṃyojanāni pahīnāni – ayaṃ vuccati puggalo "sotāpanno".
42.Kāmarāgabyāpādānaṃ tanubhāvāya paṭipanno puggalo sakadāgāmiphalasacchikiriyāya paṭipanno.
Yassa puggalassa kāmarāgabyāpādā tanubhūtā – ayaṃ vuccati puggalo "sakadāgāmī".
43.Kāmarāgabyāpādānaṃ anavasesappahānāya paṭipanno puggalo anāgāmiphalasacchikiriyāya paṭipanno.
Yassa puggalassa kāmarāgabyāpādā anavasesā pahīnā – ayaṃ vuccati puggalo "anāgāmī".
44.Rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya paṭipanno puggalo arahattaphalasacchikiriyāya paṭipanno.
Yassa puggalassa rūparāgo arūparāgo māno uddhaccaṃ avijjā anavasesā pahīnā – ayaṃ vuccati puggalo "arahā".
Ekakaniddeso.
Niddeso