Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина высших учений (Абхидхамма питака) >> Книга анализа >> 10. Bojjhaṅgavibhaṅgo >> 1. Suttantabhājanīyaṃ
10. Bojjhaṅgavibhaṅgo
Отображение колонок



1. Suttantabhājanīyaṃ Палийский оригинал

пали khantibalo - русский Комментарии
466.Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
467.Tattha katamo satisambojjhaṅgo? Что здесь памятование как фактор постижения?
Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā – ayaṃ vuccati "satisambojjhaṅgo". Здесь монах является памятующим, обладает высшим памятованием и рассудительностью, помнит и вспоминает давно сделанное и давно сказанное - это называется памятованием как фактор постижения.
So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati – ayaṃ vuccati "dhammavicayasambojjhaṅgo". Пребывая таким образом в памятовании, он с помощью мудрости различает, изучает, производит исследование этого явления - это называется "различение явлений" как фактор постижения.
Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ – ayaṃ vuccati "vīriyasambojjhaṅgo".
Āraddhavīriyassa uppajjati pīti nirāmisā – ayaṃ vuccati "pītisambojjhaṅgo".
Pītimanassa kāyopi passambhati, cittampi passambhati – ayaṃ vuccati "passaddhisambojjhaṅgo".
Passaddhakāyassa sukhino cittaṃ samādhiyati – ayaṃ vuccati "samādhisambojjhaṅgo".
So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti – ayaṃ vuccati "upekkhāsambojjhaṅgo".
468.Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
469.Tattha katamo satisambojjhaṅgo?
Atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu sati.
Yadapi ajjhattaṃ dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Tattha katamo dhammavicayasambojjhaṅgo?
Atthi ajjhattaṃ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayo.
Yadapi ajjhattaṃ dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Tattha katamo vīriyasambojjhaṅgo?
Atthi kāyikaṃ vīriyaṃ, atthi cetasikaṃ vīriyaṃ.
Yadapi kāyikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi cetasikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Tattha katamo pītisambojjhaṅgo?
Atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti.
Yadapi savitakkasavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Tattha katamo passaddhisambojjhaṅgo?
Atthi kāyapassaddhi [kāyappassaddhi (syā. ka.)], atthi cittapassaddhi [cittappassaddhi (syā. ka.)].
Yadapi kāyapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi cittapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Tattha katamo samādhisambojjhaṅgo?
Atthi savitakko savicāro samādhi, atthi avitakko avicāro samādhi.
Yadapi savitakko savicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Tattha katamo upekkhāsambojjhaṅgo?
Atthi ajjhattaṃ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā.
Yadapi ajjhattaṃ dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
Yadapi bahiddhā dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.
470.Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
471.Tattha katamo satisambojjhaṅgo?
Idha bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti - pe - vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Suttantabhājanīyaṃ.
10. Bojjhaṅgavibhaṅgo