Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 512 История рождения, связанная с сосудом для спиртного
<< Назад Комментарий к джатакам Далее >>
Отображение колонок



512 История рождения, связанная с сосудом для спиртного Палийский оригинал

пали H.T. Francis - english Комментарии
Kopāturāsīti idaṃ satthā jetavane viharanto visākhāya sahāyikā surāpītā pañcasatā itthiyo ārabbha kathesi.
Sāvatthiyaṃ kira surāchaṇe saṅghuṭṭhe tā pañcasatā itthiyo sāmikānaṃ chaṇe kīḷamānānaṃ tikkhasuraṃ paṭiyādetvā "chaṇaṃ kīḷissāmā"ti sabbāpi visākhāya santikaṃ gantvā "sahāyike chaṇaṃ kīḷissāmā"ti vatvā "ayaṃ surāchaṇo, na ahaṃ suraṃ pivissāmī"ti vutte – "tumhe sammāsambuddhassa dānaṃ detha, mayaṃ chaṇaṃ karissāmā"ti āhaṃsu.
Sā "sādhū"ti sampaṭicchitvā tā uyyojetvā satthāraṃ nimantāpetvā mahādānaṃ pavattetvā bahuṃ gandhamālaṃ ādāya sāyanhasamaye dhammakathaṃ sotuṃ tāhi parivutā jetavanaṃ agamāsi.
Tā panitthiyo suraṃ pivamānāva tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvā suraṃ pivitvāva tāya saddhiṃ satthu santikaṃ agamaṃsu.
Visākhā satthāraṃ vanditvā ekamantaṃ nisīdi, itarāsu ekaccā satthu santikeyeva nacciṃsu, ekaccā gāyiṃsu, ekaccā hatthakukkuccapādakukkuccāni, ekaccā kalahaṃ akaṃsu.
Satthā tāsaṃ saṃvegajananatthāya bhamukalomato raṃsī vissajjesi, andhakāratimisā ahosi.
Tā bhītā ahesuṃ maraṇabhayatajjitā, tena tāsaṃ surā jīri.
Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇalomato raṃsī vissajjesi, candasūriyasahassuggamanaṃ viya ahosi.
Satthā tattha ṭhitova tāsaṃ saṃvegajananatthāya –
"Ko nu hāso kimānando, niccaṃ pajjalite sati;
Andhakārena onaddhā, padīpaṃ na gavesathā"ti. (dha. pa. 146) –
Imaṃ gāthamāha.
Gāthāpariyosāne tā pañcasatāpi sotāpattiphale patiṭṭhahiṃsu.
Satthā āgantvā gandhakuṭichāyāya buddhāsane nisīdi.
Atha naṃ visākhā vanditvā, "bhante, idaṃ hirottappabhedakaṃ surāpānaṃ nāma kadā uppanna"nti pucchi.
So tassā ācikkhanto atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko kāsiraṭṭhavāsī suro nāma vanacarako bhaṇḍapariyesanatthāya himavantaṃ agamāsi. Once upon a time when Brahmadatta was ruling in Benares, a forester, named Sura, who dwelt in the kingdom of Kāsi, went to the Himalayas, to seek for articles of merchandise.
Tattheko rukkho uggantvā porisamatte ṭhāne tidhākappo ahosi. There was a certain tree there that sprang up to the height of a man with his arms extended over his head, and then divided into three parts.
Tassa tiṇṇaṃ kappānaṃ antare cāṭippamāṇo āvāṭo ahosi. In the midst of its three forks was a hole as big as a wine jar,
So deve vassante udakena pūrito, taṃ parivāretvā harītakī āmalakī maricagaccho ca ahosi, tesaṃ pakkāni phalāni chijjitvā tattha patanti. and when it rained this hole was filled with water. Round about it grew two myrobalan 3 plants and a pepper shrub; and the ripe fruits from these, when they were cut down, fell into the hole.
Tassāvidūre sayaṃjātasāli jāto, tato suvakā sālisīsāni āharitvā tasmiṃ rukkhe nisīditvā khādanti. Not far from this tree was some self-sown paddy. The parrots would pluck the heads of rice and eat them, perched on this tree.
Tesaṃ khādamānānaṃ sālīpi taṇḍulāpi tattha patanti. And while they were eating, the paddy and the husked rice fell there.
Iti taṃ udakaṃ sūriyasantāpena paccamānaṃ rasaṃ lohitavaṇṇaṃ ahosi. So the water, fermenting through the sun's heat, assumed a blood-red colour.
Nidāghasamaye pipāsitā sakuṇagaṇā āgantvā taṃ pivitvā mattā parivattitvā rukkhamūle patiṃsu, tasmiṃ thokaṃ niddāyitvā vikūjamānā pakkamanti. In the hot season flocks of birds, being thirsty, drank of it, and becoming intoxicated fell down at the foot of the tree, and after sleeping awhile flew away, chirping merrily.
Rukkhasunakhamakkaṭādīsupi eseva nayo. And the same thing happened in the case of wild dogs, monkeys and other creatures.
Vanacarako taṃ disvā "sace idaṃ visaṃ bhaveyya, ime mareyyuṃ, ime pana thokaṃ niddāyitvā yathāsukhaṃ gacchanti, nayidaṃ visa"nti sayaṃ pivitvā matto hutvā maṃsaṃ khāditukāmo ahosi. The forester, on seeing this, said, "If this were poison they would die, but after a short sleep they go away as they list; it is no poison." And he himself drank of it, and becoming intoxicated he felt a desire to eat flesh,
Tato aggiṃ katvā rukkhamūle patite tittirakukkuṭādayo māretvā maṃsaṃ aṅgāre pacitvā ekena hatthena naccanto ekena maṃsaṃ khādanto ekāhadvīhaṃ tattheva ahosi. and then making a fire he killed the partridges and cocks that fell down at the foot of the tree, and roasted their flesh on the live coals, and gesticulating with one hand, and eating flesh with the other, he remained one or two days in the same spot.
Tato pana avidūre eko varuṇo nāma tāpaso vasati.
Vanacarako aññadāpi tassa santikaṃ gacchati.
Athassa etadahosi – "idaṃ pānaṃ tāpasena saddhiṃ pivissāmī"ti.
So ekaṃ veḷunāḷikaṃ pūretvā pakkamaṃsena saddhiṃ āharitvā paṇṇasālaṃ gantvā, "bhante, imaṃ pivathā"ti vatvā ubhopi maṃsaṃ khādantā piviṃsu.
Iti surena ca varuṇena ca diṭṭhattā tassa pānassa "surā"ti ca "varuṇā"ti ca nāmaṃ jātaṃ.
Te ubhopi "attheso upāyo"ti veḷunāḷiyo pūretvā kājenādāya paccantanagaraṃ gantvā "pānakārakā nāma āgatā"ti rañño ārocāpesuṃ.
Rājā ne pakkosāpesi, te tassa pānaṃ upanesuṃ.
Rājā dve tayo vāre pivitvā majji, tassa taṃ ekāhadvīhamattameva ahosi.
Atha ne "aññampi atthī"ti pucchi.
"Atthi, devā"ti.
"Kuhi"nti?
"Himavante devā"ti.
"Tena hi ānethā"ti.
Te gantvā ekadve vāre ānetvā "nibaddhaṃ gantuṃ na sakkhissāmā"ti sambhāre sallakkhetvā tassa rukkhassa tacaṃ ādiṃ katvā sabbasambhāre pakkhipitvā nagare suraṃ kariṃsu.
Nāgarā suraṃ pivitvā pamādaṃ āpannā duggatā ahesuṃ, nagaraṃ suññaṃ viya ahosi, tena pānakārakā tato palāyitvā bārāṇasiṃ gantvā "pānakārakā āgatā"ti rañño ārocāpesuṃ.
Rājā ne pakkosāpetvā paribbayaṃ adāsi.
Te tatthāpi suraṃ akaṃsu, tampi nagaraṃ tatheva vinassi, tato palāyitvā sāketaṃ, sāketato sāvatthiṃ agamaṃsu.
Tadā sāvatthiyaṃ sabbamitto nāma rājā ahosi.
So tesaṃ saṅgahaṃ katvā "kena vo attho"ti pucchitvā "sambhāramūlena ceva sālipiṭṭhena ca pañcahi cāṭisatehi cā"ti vutte sabbaṃ dāpesi.
Te pañcasu cāṭisatesu suraṃ saṇṭhāpetvā mūsikabhayena cāṭirakkhaṇatthāya ekekāya cāṭiyā santike ekekaṃ biḷāraṃ bandhiṃsu.
Te paccitvā uttaraṇakāle cāṭikucchīsu paggharantaṃ suraṃ pivitvā mattā niddāyiṃsu.
Mūsikā āgantvā tesaṃ kaṇṇanāsikadāṭhikanaṅguṭṭhe khāditvā agamaṃsu.
"Biḷārā suraṃ pivitvā matā"ti āyuttakapurisā rañño ārocesuṃ.
Rājā "visakārakā ete bhavissantī"ti tesaṃ dvinnampi janānaṃ sīsāni chindāpesi.
Te "suraṃ deva, madhuraṃ devā"ti viravantāva mariṃsu.
Rājā te mārāpetvā "cāṭiyo bhindathā"ti āṇāpesi.
Biḷārāpi surāya jiṇṇāya uṭṭhahitvā kīḷantā vicariṃsu, te disvā rañño ārocesuṃ.
Rājā "sace visaṃ assa, ete mareyyuṃ, madhureneva bhavitabbaṃ, pivissāmi na"nti nagaraṃ alaṅkārāpetvā rājaṅgaṇe maṇḍapaṃ kārāpetvā alaṅkatamaṇḍape samussitasetacchatte rājapallaṅke nisīditvā amaccagaṇaparivuto suraṃ pātuṃ ārabhi.
Tadā sakko devarājā "ke nu kho mātupaṭṭhānādīsu appamattā tīṇi sucaritāni pūrentī"ti lokaṃ volokento taṃ rājānaṃ suraṃ pātuṃ nisinnaṃ disvā "sacāyaṃ suraṃ pivissati, sakalajambudīpo nassissati.
Yathā na pivissati, tathā naṃ karissāmī"ti ekaṃ surāpuṇṇaṃ kumbhaṃ hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño sammukhaṭṭhāne ākāse ṭhatvā "imaṃ kumbhaṃ kiṇātha, imaṃ kumbhaṃ kiṇāthā"ti āha.
Sabbamittarājā taṃ tathā vadantaṃ ākāse ṭhitaṃ disvā "kuto nu kho brāhmaṇo āgacchatī"ti tena saddhiṃ sallapanto tisso gāthā abhāsi –
33.
"Ko pāturāsī tidivā nabhamhi, obhāsayaṃ saṃvariṃ candimāva;
Gattehi te rasmiyo niccharanti, sateratā vijjurivantalikkhe.
34.
"So chinnavātaṃ kamasī aghamhi, vehāyasaṃ gacchasi tiṭṭhasī ca;
Iddhī nu te vatthukatā subhāvitā, anaddhagūnaṃ api devatānaṃ.
35.
"Vehāyasaṃ gammamāgamma tiṭṭhasi, kumbhaṃ kiṇāthāti yametamatthaṃ;
Ko vā tuvaṃ kissa vā tāya kumbho, akkhāhi me brāhmaṇa etamattha"nti.
Tattha ko pāturāsīti kuto pātubhūtosi, kuto āgatosīti attho.
Tidivā nabhamhīti kiṃ tāvatiṃsabhavanā āgantvā idha nabhamhi ākāse pākaṭo jātosīti pucchati.
Saṃvarinti rattiṃ.
Sateratāti evaṃnāmikā.
Soti so tvaṃ.
Chinnavātanti valāhakopi tāva vātena kamati, tassa pana sopi vāto natthi, tenevamāha.
Kamasīti pavattesi.
Aghamhīti appaṭighe ākāse.
Vatthukatāti vatthu viya patiṭṭhā viya katā.
Anaddhagūnaṃ api devatānanti yā padasā addhānaṃ agamanena anaddhagūnaṃ devatānaṃ iddhi, sā api tava subhāvitāti pucchati.
Vehāyasaṃ gammamāgammāti ākāse pavattaṃ padavītihāraṃ paṭicca nissāya.
"Tiṭṭhasī"ti imassa "ko vā tuva"nti iminā sambandho, evaṃ tiṭṭhamāno ko vā tvanti attho.
Yametamatthanti yaṃ etaṃ vadasi.
Imassa "kissa vā tāya"nti iminā sambandho, yaṃ etaṃ kumbhaṃ kiṇāthāti vadasi, kissa vā te ayaṃ kumbhoti attho.
Tato sakko "tena hi suṇāhī"ti vatvā surāya dose dassento āha –
36.
"Na sappikumbho napi telakumbho, na phāṇitassa na madhussa kumbho;
Kumbhassa vajjāni anappakāni, dose bahū kumbhagate suṇātha.
37.
"Gaḷeyya yaṃ pitvā pate papātaṃ, sobbhaṃ guhaṃ candaniyoḷigallaṃ;
Bahumpi bhuñjeyya abhojaneyyaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
38.
"Yaṃ pitvā cittasmiṃ anesamāno, āhiṇḍatī goriva bhakkhasādī;
Anāthamāno upagāyati naccati ca, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
39.
"Yaṃ ve pivitvā acelova naggo, careyya gāme visikhantarāni;
Sammūḷhacitto ativelasāyī, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
40.
"Yaṃ pitvā uṭṭhāya pavedhamāno, sīsañca bāhuñca pacālayanto;
So naccatī dārukaṭallakova, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
41.
"Yaṃ ve pivitvā aggidaḍḍhā sayanti, atho sigālehipi khāditāse;
Bandhaṃ vadhaṃ bhogajāniñcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
42.
"Yaṃ pitvā bhāseyya abhāsaneyyaṃ, sabhāyamāsīno apetavattho;
Sammakkhito vantagato byasanno, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
43.
"Yaṃ ve pivitvā ukkaṭṭho āvilakkho, mameva sabbapathavīti maññe;
Na me samo cāturantopi rājā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
44.
"Mānātimānā kalahāni pesuṇī, dubbaṇṇinī naggayinī palāyinī;
Corāna dhuttāna gatī niketo, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
45.
"Iddhāni phītāni kulāni assu, anekasāhassadhanāni loke;
Ucchinnadāyajjakatānimāya, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
46.
"Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, khettaṃ gavaṃ yattha vināsayanti;
Ucchedanī vittagataṃ kulānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
47.
"Yaṃ ve pitvā dittarūpova poso, akkosati mātaraṃ pitarañca;
Sassumpi gaṇheyya athopi suṇhaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
48.
"Yaṃ ve pitvā dittarūpāva nārī, akkosatī sassuraṃ sāmikañca;
Dāsampi gaṇhe paricārikampi, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
49.
"Yaṃ ve pivitvāna haneyya poso, dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā;
Gacche apāyampi tatonidānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
50.
"Yaṃ ve pivitvā duccaritaṃ caranti, kāyena vācāya ca cetasā ca;
Nirayaṃ vajanti duccaritaṃ caritvā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
51.
"Yaṃ yācamānā na labhanti pubbe, bahuṃ hiraññampi pariccajantā;
So taṃ pivitvā alikaṃ bhaṇāti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
52.
"Yaṃ ve pitvā pesane pesiyanto, accāyike karaṇīyamhi jāte;
Atthampi so nappajānāti vutto, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
53.
"Hirīmanāpi ahirīkabhāvaṃ, pātuṃ karonti madanāya mattā;
Dhīrāpi santā bahukaṃ bhaṇanti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
54.
"Yaṃ ve pitvā ekathūpā sayanti, anāsakā thaṇḍiladukkhaseyyaṃ;
Dubbaṇṇiyaṃ āyasakyañcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
55.
"Yaṃ ve pitvā pattakhandhā sayanti, gāvo kūṭahatāva na hi vāruṇiyā;
Vego narena susahoriva, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
56.
"Yaṃ manussā vivajjanti, sappaṃ ghoravisamiva;
Taṃ loke visasamānaṃ, ko naro pātumarahati.
57.
"Yaṃ ve pitvā andhakaveṇḍaputtā, samuddatīre paricārayantā;
Upakkamuṃ musalebhi aññamaññaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
58.
"Yaṃ ve pitvā pubbadevā pamattā, tidivā cutā sassatiyā samāyā;
Taṃ tādisaṃ majjamimaṃ niratthakaṃ, jānaṃ mahārāja kathaṃ piveyya.
59.
"Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā, evaṃ abhiññāya kiṇāhi rāja;
Evañhimaṃ kumbhagatā mayā te, akkhātarūpaṃ tava sabbamittā"ti.
Tattha vajjānītiādīnavā.
Gaḷeyyāti gacchanto pade pade parivatteyya.
Yaṃ pitvā pateti yaṃ pivitvā pateyya.
Sobbhanti āvāṭaṃ.
Candaniyoḷigallanti candanikañca oḷigallañca.
Abhojaneyyanti bhuñjituṃ ayuttaṃ.
Anesamānoti anissaro.
Gorivāti goṇo viya.
Bhakkhasādīti purāṇakasaṭakhādako, yathā so tattha tattha bhakkhasaṃ pariyesanto āhiṇḍati, evaṃ āhiṇḍatīti attho.
Anāthamānoti niravassayo anātho viya.
Upagāyatīti aññaṃ gāyantaṃ disvā upagantvā gāyati.
Acelovāti acelako viya.
Visikhantarānīti antaravīthiyo.
Ativelasāyīti aticirampi niddaṃ okkameyya.
"Ativelacārī"tipi pāṭho, ativelacārī hutvā careyyāti attho.
Dārukaṭallakovāti dārumayayantarūpakaṃ viya.
Bhogajāniñcupentīti bhogajāniñca upenti, pāṇātipātādīni katvā daṇḍapīḷitā dhanajāniñca aññañca vadhabandhanādidukkhaṃ pāpuṇantīti attho.
Vantagatoti attano vantasmiṃ gato.
Byasannoti byasanāpanno.
"Visanno"tipi pāṭho, tasmiṃ vante osannoti attho.
Ukkaṭṭhoti ahaṃ mahāyodho, ko mayā sadiso atthīti evaṃ ukkaṃsagato hutvā.
Āvilakkhoti rattakkho.
Sabbapathavīti sabbā pathavī.
"Sabbaputhuvī"tipi pāṭho.
Cāturantoti catusamuddapariyantāya pathaviyā issaro.
Mānātimānāti mānakārikā.
Sesapadesupi eseva nayo.
Gatīti nibbatti.
Niketoti nivāso.
Tassā puṇṇanti yā evarūpā, tassā puṇṇaṃ.
Iddhānīti samiddhāni.
Phītānīti vatthālaṅkārakappabhaṇḍehi pupphitāni.
Ucchinnadāyajjakatānīti ucchinnadāyādāni niddhanāni katāni.
Yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā, evaṃ bahumpi dhanadhaññādisāpateyyaṃ nāsayanti, kapaṇā honti.
Dittarūpoti dappitarūpo.
Gaṇheyyāti bhariyasaññāya kilesavasena hatthe gaṇheyya.
Dāsampi gaṇheti attano dāsampi kilesavasena "sāmiko me"ti gaṇheyya.
Pivitvānāti pivitvā.
Duccaritaṃ caritvāti evaṃ tīhi dvārehi dasavidhampi akusalaṃ katvā.
Yaṃ yācamānāti yaṃ purisaṃ pubbe suraṃ apivantaṃ bahuṃ hiraññaṃ pariccajantā musāvādaṃ karohīti yācamānā na labhanti.
Pitvāti pivitvā ṭhito.
Nappajānāti vuttoti "kenaṭṭhena āgatosī"ti vutto sāsanassa duggahitattā taṃ atthaṃ na jānāti.
Hirīmanāpīti hirīyuttacittāpi.
Ekathūpāti sūkarapotakā viya hīnajaccehipi saddhiṃ ekarāsī hutvā.
Anāsakāti nirāhārā.
Thaṇḍiladukkhaseyyanti bhūmiyaṃ dukkhaseyyaṃ sayanti.
Āyasakyanti garahaṃ.
Pattakhandhāti patitakkhandhā.
Kūṭahatāvāti gīvāya baddhena kūṭena hatā gāvo viya, yathā tā tiṇaṃ akhādantiyo pānīyaṃ apivantiyo sayanti, tathā sayantīti attho.
Ghoravisamivāti ghoravisaṃ viya.
Visasamānanti visasadisaṃ.
Andhakaveṇḍaputtāti dasa bhātikarājāno.
Upakkamunti pahariṃsu.
Pubbadevāti asurā.
Tidivāti tāvatiṃsadevalokā.
Sassatiyāti sassatā, dīghāyukabhāvena niccasammatā devalokāti attho.
Samāyāti saddhiṃ asuramāyāhi.
Jānanti evaṃ "niratthakaṃ eta"nti jānanto tumhādiso paṇḍito puriso kathaṃ piveyya.
Kumbhagatā mayāti kumbhagataṃ mayā, ayameva vā pāṭho.
Akkhātarūpanti sabhāvato akkhātaṃ.
Taṃ sutvā rājā surāya ādīnavaṃ ñatvā tuṭṭho sakkassa thutiṃ karonto dve gāthā abhāsi –
60.
"Na me pitā vā athavāpi mātā, etādisā yādisako tuvaṃsi;
Hitānukampī paramatthakāmo, sohaṃ karissaṃ vacanaṃ tavajja.
61.
"Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;
Ājaññayutte ca rathe dasa ime, ācariyo hosi mamatthakāmo"ti.
Tattha gāmavarānīti, brāhmaṇa, ācariyassa nāma ācariyabhāgo icchitabbo, saṃvacchare saṃvacchare satasahassuṭṭhānake tuyhaṃ pañca gāme dadāmīti vadati.
Dasa imeti ime dasa purato ṭhite kañcanavicitte rathe dassento evamāha.
Taṃ sutvā sakko devattabhāvaṃ dassetvā attānaṃ jānāpento ākāse ṭhatvā dve gāthā abhāsi –
62.
"Taveva dāsīsatamatthu rāja, gāmā ca gāvo ca taveva hontu;
Ājaññayuttā ca rathā taveva, sakkohamasmī tidasānamindo.
63.
"Maṃsodanaṃ sappipāyāsaṃ bhuñja, khādassu ca tvaṃ madhumāsapūve;
Evaṃ tuvaṃ dhammarato janinda, anindito saggamupehi ṭhāna"nti.
Tattha evaṃ tuvaṃ dhammaratoti evaṃ tvaṃ nānaggarasabhojanaṃ bhuñjanto surāpānā virato tīṇi duccaritāni pahāya tividhasucaritadhammarato hutvā kenaci anindito saggaṭṭhānaṃ upehīti.
Iti sakko tassa ovādaṃ datvā sakaṭṭhānameva gato.
Sopi suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā saggaparāyaṇo ahosi.
Jambudīpepi anukkamena surāpānaṃ vepullappattaṃ jātaṃ.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – "tadā rājā ānando ahosi, sakko pana ahameva ahosi"nti.
Kumbhajātakavaṇṇanā dutiyā.
<p rend="hangnum"/>
Метки: алкоголь 
<< Назад Комментарий к джатакам Далее >>