Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Патисамбхида магга >> 3. Paññāvaggo >> 9. Прозрение
<< Назад 3. Paññāvaggo
Отображение колонок



9. Прозрение Палийский оригинал

пали Комментарии
36.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"So vata, bhikkhave, bhikkhu kañci [kiñci (ka.) a. ni. 6.99-100 passitabbā] saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā [arahattaphalaṃ vā (syā. ka.) a. ni. 6.98 passitabbā] sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
"So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati, sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati.
"So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
"So vata, bhikkhave, bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati; sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati.
"So vata, bhikkhave, bhikkhu kañci dhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
"So vata, bhikkhave, bhikkhu sabbadhamme [kañci dhammaṃ (syā.), kiñci dhammaṃ (ka.) a. ni. 6.100 passitabbā] anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati; sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati.
"So vata, bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
"So vata, bhikkhave, bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati; sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati".
37.Katihākārehi anulomikaṃ khantiṃ paṭilabhati, katihākārehi sammattaniyāmaṃ okkamati?
Cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, katamahi cattārīsāya ākārehi sammattaniyāmaṃ okkamati?
Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto [pabhaṅgato (syā.)] addhuvato atāṇato [attāṇato (syā.)] aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṃkilesikadhammato.
38.Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ [nigaṇḍo (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho visallaṃ [nissallaṃ (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anābādho nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho apalokadhammo nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe pabhaṅguto passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho apabhaṅgu [appabhaṅgaṃ (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe addhuvato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe atāṇato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe asaraṇato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe vipariṇāmadhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho abyādhi [abyādhidhammaṃ (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe saṃkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati.
Pañcannaṃ khandhānaṃ nirodho asaṃkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
39.Aniccatoti, aniccānupassanā.
Dukkhatoti, dukkhānupassanā.
Rogatoti, dukkhānupassanā.
Gaṇḍatoti, dukkhānupassanā.
Sallatoti, dukkhānupassanā.
Aghatoti, dukkhānupassanā.
Ābādhatoti, dukkhānupassanā.
Paratoti, anattānupassanā.
Palokatoti, aniccānupassanā.
Ītitoti, dukkhānupassanā.
Upaddavatoti, dukkhānupassanā.
Bhayatoti, dukkhānupassanā.
Upasaggatoti, dukkhānupassanā.
Calatoti, aniccānupassanā.
Pabhaṅgutoti, aniccānupassanā.
Addhuvatoti, aniccānupassanā.
Atāṇatoti, dukkhānupassanā.
Aleṇatoti, dukkhānupassanā.
Asaraṇatoti, dukkhānupassanā.
Rittatoti, anattānupassanā.
Tucchatoti, anattānupassanā.
Suññatoti, anattānupassanā.
Anattatoti, anattānupassanā.
Ādīnavatoti, dukkhānupassanā.
Vipariṇāmadhammatoti, aniccānupassanā.
Asārakatoti, anattānupassanā.
Aghamūlatoti, dukkhānupassanā.
Vadhakatoti, dukkhānupassanā.
Vibhavatoti, aniccānupassanā.
Sāsavatoti, dukkhānupassanā.
Saṅkhatatoti, aniccānupassanā.
Mārāmisatoti, dukkhānupassanā.
Jātidhammatoti, dukkhānupassanā.
Jarādhammatoti, dukkhānupassanā.
Byādhidhammatoti, dukkhānupassanā.
Maraṇadhammatoti, aniccānupassanā.
Sokadhammatoti, dukkhānupassanā.
Paridevadhammatoti, dukkhānupassanā.
Upāyāsadhammatoti, dukkhānupassanā.
Saṃkilesikadhammatoti, dukkhānupassanā.
Imehi cattālīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati.
Imehi cattālīsāya ākārehi sammattaniyāmaṃ okkamati.
Imehi cattālīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa, imehi cattālīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassanā, kati anattānupassanā?
Pañcavīsati anattānupassanā, paññāsa aniccānupassanā;
Sataṃ pañcavīsati ceva, yāni dukkhe pavuccareti.
Vipassanākathā niṭṭhitā.
<< Назад 3. Paññāvaggo