Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 203 История рождения, связанная с группами существ
<< Назад Комментарий к джатакам Далее >>
Отображение колонок



203 История рождения, связанная с группами существ Палийский оригинал

пали khantibalo - русский Комментарии
Virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṃ ḍaṃsi, so tattheva mato.
Tassa matabhāvo sakalavihāre pākaṭo ahosi.
Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – "āvuso, asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva mato"ti.
Satthā āgantvā "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "sace so, bhikkhave, bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa, na naṃ sappo ḍaṃseyya.
Porāṇakatāpasāpi anuppanne buddhe catūsu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsū"ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto isigaṇaparivuto vihāsi.
Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti, yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti.
Tāpasā tamatthaṃ bodhisattassa ārocesuṃ.
Bodhisatto sabbe tāpase sannipātāpetvā "sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethā"ti vatvā imaṃ gāthamāha –
105.
"Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;
Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi cā"ti.
Tattha virūpakkhehi me mettanti virūpakkhanāgarājakulehi saddhiṃ mayhaṃ mettaṃ. Здесь "я желаю добра Вирупаккхам" означает, что я желаю добра [им?] вместе с королевскими нагами Вирупаккха.
Erāpathādīsupi eseva nayo. "Эрапатхам" и прочее по тому же принципу.
Etānipi hi erāpathanāgarājakulaṃ chabyāputtanāgarājakulaṃ kaṇhāgotamakanāgarājakulanti nāgarājakulāneva. Ведь этими королевскими кланами нагов являются королевский клан нагов Эрапатха, королевский клан нагов Чхабьяпутта, королевский клан нагов Канхаготамака.
Evaṃ cattāri nāgarājakulāni dassetvā "sace tumhe etesu mettaṃ bhāvetuṃ sakkhissatha, dīghajātikā vo na ḍaṃsissanti na viheṭhessantī"ti vatvā dutiyaṃ gāthamāha –
"Apādakehi me mettaṃ, mettaṃ dvipādakehi me;
Catuppadehi me mettaṃ, mettaṃ bahuppadehi me"ti.
Tattha paṭhamapadena odissakaṃ katvā sabbesu apādakesu dīghajātikesu ceva macchesu ca mettābhāvanā dassitā, dutiyapadena manussesu ceva pakkhijātesu ca, tatiyapadena hatthiassādīsu sabbacatuppadesu, catutthapadena vicchikasatapadiuccāliṅgapāṇakamakkaṭakādīsu. Здесь, после распространения на конкретных существ, в первой строке объяcняется распространение дружелюбия на всех безногих рептилий и также рыб. Во второй строке - на людей, а также птиц. В третей строке - на слонов, лошадей и прочих. В четвёртой строке - на скорпионов, многоножек, пиявок, насекомых, пауков и прочих.
Evaṃ sarūpena mettābhāvanaṃ dassetvā idāni āyācanavasena dassento imaṃ gāthamāha –
"Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako;
Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado"ti.
Tattha mā manti etesu apādakādīsu koci ekopi mā maṃ hiṃsatu, mā viheṭhetūti evaṃ āyācantā mettaṃ bhāvethāti attho.
Idāni anodissakavasena mettābhāvanaṃ dassento imaṃ gāthamāha –
"Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;
Sabbe bhadrāni passantu, mā kañci pāpamāgamā"ti.
Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggā laggitāti sattā, assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇā, bhūtabhāvitanibbattanavasena bhūtāti evaṃ vacanamattaviseso veditabbo.
Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva.
Kevalāti sakalā.
Idaṃ sabbasaddasseva hi pariyāyavacanaṃ.
Bhadrāni passantūti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu.
Mā kañci pāpamāgamāti etesu kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā āgamā, mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjā sukhī niddukkhā hontūti.
Evaṃ "sabbasattesu anodissakavasena mettaṃ bhāvethā"ti vatvā puna tiṇṇaṃ ratanānaṃ guṇe anussarāpetuṃ –
106.
"Appamāṇo buddho, appamāṇo dhammo;
Appamāṇo saṅgho"ti āha.
Tattha pamāṇakarānaṃ kilesānaṃ abhāvena guṇānañca pamāṇābhāvena buddharatanaṃ appamāṇaṃ. Здесь из-за отсутствия умственных загрязнений, делающих ограниченными, и также из-за отсутствия границ у благих качеств Будда как драгоценность является безграничным.
Dhammoti navavidho lokuttaradhammo. "Дхамма" означает девятеричное надмирское состояние.
Tassapi pamāṇaṃ kātuṃ na sakkāti appamāṇo. Оно безгранично, потому что не возможно провести его границу (сделать ограниченным).
Tena appamāṇena dhammena samannāgatattā saṅghopi appamāṇo. Сангха, будучи обладающей этим безграничным состоянием, является безграничной.
Iti bodhisatto "imesaṃ tiṇṇaṃ ratanānaṃ guṇe anussarathā"ti vatvā tiṇṇaṃ ratanānaṃ appamāṇaguṇataṃ dassetvā sappamāṇe satte dassetuṃ –
"Pamāṇavantāni sarīsapāni, ahi vicchika satapadī;
Uṇṇanābhi sarabū mūsikā"ti āha.
Tattha sarīsapānīti sappadīghajātikānaṃ nāmaṃ.
Te hi sarantā gacchanti, sirena vā sapantīti sarīsapā.
"Ahī"tiādi tesaṃ sarūpato nidassanaṃ.
Tattha uṇṇanābhīti makkaṭako.
Tassa hi nābhito uṇṇāsadisaṃ suttaṃ nikkhamati, tasmā "uṇṇanābhī"ti vuccati.
Sarabūti gharagoḷikā.
Iti bodhisatto "yasmā etesaṃ antorāgādayo pamāṇakarā dhammā atthi, tasmā tāni sarīsapādīni pamāṇavantānī"ti dassetvā "appamāṇānaṃ tiṇṇaṃ ratanānaṃ ānubhāvena ime pamāṇavantā sattā rattindivaṃ parittakammaṃ karontūti evaṃ tiṇṇaṃ ratanānaṃ guṇe anussarathā"ti vatvā tato uttari kattabbaṃ dassetuṃ imaṃ gāthamāha –
"Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni;
Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna"nti.
Tattha katā me rakkhāti mayā ratanattayaguṇe anussarantena attano rakkhā gutti katā.
Katā me parittāti parittāṇampi me attano kataṃ.
Paṭikkamantu bhūtānīti mayi ahitajjhāsayāni bhūtāni paṭikkamantu apagacchantu.
Sohaṃ namo bhagavatoti so ahaṃ evaṃ kataparitto atītassa parinibbutassa sabbassapi buddhassa bhagavato namo karomi.
Namo sattannaṃ sammāsambuddhānanti visesena pana atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ sammāsambuddhānaṃ namo karomīti.
Evaṃ "namakkāraṃ karontāpi satta buddhe anussarathā"ti bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi.
Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu mettāya dīpitattā odissakānodissakavasena vā dvinnaṃ mettābhāvanānaṃ dīpitattā idaṃ parittaṃ idha vuttanti veditabbaṃ, aññaṃ vā kāraṇaṃ pariyesitabbaṃ.
Tato paṭṭhāya isigaṇo bodhisattassa ovāde ṭhatvā mettaṃ bhāvesi, buddhaguṇe anussari.
Evametesu buddhaguṇe anussarantesuyeva sabbe dīghajātikā paṭikkamiṃsu.
Bodhisattopi brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – "tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosi"nti.
Khandhajātakavaṇṇanā tatiyā.
<p rend="hangnum"/>
<< Назад Комментарий к джатакам Далее >>