Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 46 История рождения вредителя парка
<< Назад Комментарий к джатакам Далее >>
Отображение колонок



46 История рождения вредителя парка Палийский оригинал

пали Топоров В.Н. - русский Комментарии
Na ve anatthakusalenāti idaṃ satthā aññatarasmiṃ kosalagāmake viharanto uyyānadūsakaṃ ārabbha kathesi.
Satthā kira kosalesu cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi.
Tattheko kuṭumbiko tathāgataṃ nimantetvā attano uyyāne nisīdāpetvā buddhappamukhassa saṅghassa mahādānaṃ datvā "bhante, yathāruciyā imasmiṃ uyyāne vicarathā"ti āha.
Bhikkhū uṭṭhāya uyyānapālaṃ gahetvā uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā uyyānapālaṃ pucchiṃsu "upāsaka, imaṃ uyyānaṃ aññattha sandacchāyaṃ, imasmiṃ pana ṭhāne na koci rukkho vā gaccho vā atthi, kiṃ nu kho kāraṇa"nti?
"Bhante, imassa uyyānassa ropanakāle eko gāmadārako udakaṃ siñcanto imasmiṃ ṭhāne rukkhapotake ummūlaṃ katvā mūlappamāṇena udakaṃ siñci.
Te rukkhapotakā milāyitvā matā.
Iminā kāraṇena idaṃ ṭhānaṃ aṅgaṇaṃ jāta"nti.
Bhikkhū satthāraṃ upasaṅkamitvā etamatthaṃ ārocesuṃ.
Satthā "na, bhikkhave, so gāmadārako idāneva ārāmadūsako, pubbepi ārāmadūsakoyevā"ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ nakkhattaṃ ghosayiṃsu. В прошлые времена, когда в Бенаресе царствовал Брахмадатта, в Бенаресе провозгласили праздник нового месяца.
Nakkhattabherisaddasavanakālato paṭṭhāya sakalanagaravāsino nakkhattanissitakā hutvā vicaranti. Едва заслышав звук праздничного барабана, все жители города отправились принимать участие в празднике.
Tadā rañño uyyāne bahū makkaṭā vasanti. А в царском парке жило тогда множество обезьян.
Uyyānapālo cintesi "nagare nakkhattaṃ ghuṭṭhaṃ, ime vānare 'udakaṃ siñcathā'ti vatvā ahaṃ nakkhattaṃ kīḷissāmī"ti jeṭṭhakavānaraṃ upasaṅkamitvā "samma vānarajeṭṭhaka, imaṃ uyyānaṃ tumhākampi bahūpakāraṃ, tumhe ettha pupphaphalapallavāni khādatha, nagare nakkhattaṃ ghuṭṭhaṃ, ahaṃ nakkhattaṃ kīḷissāmi. Садовник подумал: «В городе объявлен праздник. Пойду я справлять праздник, сказавши этим обезьянам: „Поливайте водой сад”». Подойдя к вожаку обезьян, он обратился с просьбой: «Привет, о вожак обезьян! Этот парк ведь очень вам полезен, вы едите здесь цветы, плоды, побеги.
Yāvāhaṃ āgacchāmi, tāva imasmiṃ uyyāne rukkhapotakesu udakaṃ siñcituṃ sakkhissathā"ti pucchi. В городе объявлен праздник нового месяца, я буду справлять праздник, и пока я не приду, постарайтесь полить водой молодые побеги деревьев в этом парке».
"Sādhu, siñcissāmī"ti. — «Хорошо, полью».
"Tena hi appamattā hothā"ti udakasiñcanatthāya tesaṃ cammakuṭe ca dārukuṭe ca datvā gato. — «Ну, так будьте осторожны», — сказал садовник и ушел, оставив им воду для поливки в кожаном мешке и в деревянном кувшине.
Vānarā cammakuṭe ceva dārukuṭe ca gahetvā rukkhapotakesu udakaṃ siñcanti. Обезьяны, хватая и кожаный мешок, и деревянный кувшин, стали поливать водой молодые побеги.
Atha ne vānarajeṭṭhako evamāha "bhonto vānarā, udakaṃ nāma rakkhitabbaṃ, tumhe rukkhapotakesu udakaṃ siñcantā uppāṭetvā uppāṭetvā mūlaṃ oloketvā gambhīragatesu mūlesu bahuṃ udakaṃ siñcatha, agambhīragatesu appaṃ, pacchā amhākaṃ udakaṃ dullabhaṃ bhavissatī"ti. Тогда вожак обезьян сказал им так: «Эй, обезьяны! Воду-то надо экономить! Вы, когда поливаете молодые побеги, выкорчевывайте их и, осмотрев корень, на глубокие корни лейте много воды, на неглубокие корни — мало, а то потом нам воду будет трудно достать».
Te "sādhū"ti sampaṭicchitvā tathā akaṃsu. — «Хорошо», — согласились они и так и сделали.
Tasmiṃ samaye eko paṇḍitapuriso rājuyyāne te vānare tathā karonte disvā evamāha "bhonto vānarā, kasmā tumhe rukkhapotake uppāṭetvā uppāṭetvā mūlappamāṇena udakaṃ siñcathā"ti? В это время один умный человек, увидев в царском парке обезьян, занятых этим делом, сказал так: «Эй, обезьяны! Зачем вы, выкорчевав молодые побеги, поливаете их в зависимости от длины корня?».
Te "evaṃ no vānarajeṭṭhako ovadatī"ti āhaṃsu. — «Так нам велит вожак обезьян», — сказали они.
So taṃ vacanaṃ sutvā "aho vata bho bālā apaṇḍitā, 'atthaṃ karissāmā'ti anatthameva karontī"ti cintetvā imaṃ gāthamāha – Услышав эту речь, он подумал: «Ах вы, глупые, неразумные! Говорите: „Делаем полезное”, а делаете бесполезное», — и спел этот стих:
46.
"Na ve anatthakusalena, atthacariyā sukhāvahā; Ведь не бывает полезного поведения, ведущего к счастью, у того, кто выискивает бесполезное.
Hāpeti atthaṃ dummedho, kapi ārāmiko yathā"ti. Так попадает впросак глупая парковая обезьяна.
Tattha veti nipātamattaṃ.
Anatthakusalenāti anatthe anāyatane kusalena, atthe āyatane kāraṇe akusalena vāti attho.
Atthacariyāti vuḍḍhikiriyā.
Sukhāvahāti evarūpena anatthakusalena kāyikacetasikasukhasaṅkhātassa atthassa cariyā na sukhāvahā, na sakkā āvahitunti attho.
Kiṃkāraṇā?
Ekanteneva hi hāpeti atthaṃ dummedhoti, bālapuggalo "atthaṃ karissāmī"ti atthaṃ hāpetvā anatthameva karoti.
Kapi ārāmiko yathāti yathā ārāme niyutto ārāmarakkhanako makkaṭo "atthaṃ karissāmī"ti anatthameva karoti, evaṃ yo koci anatthakusalo, tena na sakkā atthacariyaṃ āvahituṃ, so ekaṃsena atthaṃ hāpetiyevāti.
Evaṃ so paṇḍito puriso imāya gāthāya vānarajeṭṭhakaṃ garahitvā attano parisaṃ ādāya uyyānā nikkhami. Упрекнув вожака обезьян таким образом с помощью этого стиха, этот умный человек покинул парк со своим сопровождением.
Satthāpi "na, bhikkhave, esa gāmadārako idāneva ārāmadūsako, pubbepi ārāmadūsakoyevā"ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – "tadā vānarajeṭṭhako ārāmadūsakagāmadārako ahosi, paṇḍitapuriso pana ahameva ahosi"nti.
Ārāmadūsakajātakavaṇṇanā chaṭṭhā.
<p rend="hangnum"/>
<< Назад Комментарий к джатакам Далее >>