Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Патисамбхида магга >> 1. Mahāvaggo >> Mātikā
1. Mahāvaggo Далее >>
Отображение колонок



Mātikā Палийский оригинал

пали Комментарии
1.. Sotāvadhāne paññā sutamaye ñāṇaṃ.
2.2. Sutvāna saṃvare paññā sīlamaye ñāṇaṃ.
3.3. Saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ.
4.4. Paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
5.5. Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
6.6. Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ.
7.7. Ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ.
8.8. Bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.
9.. Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.
10.10. Bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ.
11.11. Dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
12.. Payogappaṭippassaddhi paññā phale ñāṇaṃ.
13.. Chinnavaṭumānupassane [chinnamanupassane (syā.), chinnavaṭṭamanupassane (sī. aṭṭha.)] paññā vimuttiñāṇaṃ.
14.. Tadā samudāgate [samupāgate (syā.)] dhamme passane paññā paccavekkhaṇe ñāṇaṃ.
15.15. Ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ.
16.16. Bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.
17.17. Cariyāvavatthāne paññā cariyānānatte ñāṇaṃ.
18.18. Catudhammavavatthāne paññā bhūminānatte ñāṇaṃ.
19.19. Navadhammavavatthāne paññā dhammanānatte ñāṇaṃ.
20.20. Abhiññāpaññā ñātaṭṭhe ñāṇaṃ.
21.21. Pariññāpaññā tīraṇaṭṭhe ñāṇaṃ.
22.22. Pahāne paññā pariccāgaṭṭhe ñāṇaṃ.
23.23. Bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ.
24.. Sacchikiriyāpaññā phassanaṭṭhe [phusanaṭṭhe (ka.)] ñāṇaṃ.
25.. Atthanānatte paññā atthapaṭisambhide ñāṇaṃ.
26.26. Dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.
27.27. Niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.
28.. Paṭibhānanānatte paññā [paṭibhāṇanānatte (syā.)] paṭibhānapaṭisambhide ñāṇaṃ.
29.29. Vihāranānatte paññā vihāraṭṭhe ñāṇaṃ.
30.30. Samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ.
31.31. Vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ.
32.32. Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ.
33.33. Dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ.
34.. Dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ.
35.. Sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ.
36.36. Sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ.
37.. Puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ.
38.38. Asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ.
39.39. Nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ.
40.40. Sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ.
41.41. Viditattā paññā khantiñāṇaṃ.
42.. Phuṭṭhattā paññā pariyogāhaṇe [pariyogāhane (syā.)] ñāṇaṃ.
43.43. Samodahane paññā padesavihāre ñāṇaṃ.
44.44. Adhipatattā paññā saññāvivaṭṭe ñāṇaṃ.
45.45. Nānatte paññā cetovivaṭṭe ñāṇaṃ.
46.46. Adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ.
47.47. Suññate paññā ñāṇavivaṭṭe ñāṇaṃ.
48.. Vosagge [vossagge (bahūsu)] paññā vimokkhavivaṭṭe ñāṇaṃ.
49.49. Tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ.
50.50. Kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ.
51.51. Vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ.
52.. Tiṇṇannaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyā pariyogāhaṇe paññā cetopariyañāṇaṃ.
53.53. Paccayappavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ.
54.54. Obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ.
55.. Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ.
56.56. Pariññaṭṭhe paññā dukkhe ñāṇaṃ.
57.. Pahānaṭṭhe paññā samudaye ñāṇaṃ.
58.58. Sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ.
59.59. Bhāvanaṭṭhe paññā magge ñāṇaṃ.
60.60. Dukkhe ñāṇaṃ.
61.61. Dukkhasamudaye ñāṇaṃ.
62.. Dukkhanirodhe ñāṇaṃ.
63.63. Dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
64.64. Atthapaṭisambhide ñāṇaṃ.
65.65. Dhammapaṭisambhide ñāṇaṃ.
66.66. Niruttipaṭisambhide ñāṇaṃ.
67.67. Paṭibhānapaṭisambhide ñāṇaṃ.
68.68. Indriyaparopariyatte ñāṇaṃ.
69.69. Sattānaṃ āsayānusaye ñāṇaṃ.
70.70. Yamakapāṭihīre ñāṇaṃ.
71.71. Mahākaruṇāsamāpattiyā ñāṇaṃ.
72.72. Sabbaññutañāṇaṃ.
73.. Anāvaraṇañāṇaṃ.
Imāni tesattati ñāṇāni.
Imesaṃ tesattatiyā ñāṇānaṃ sattasaṭṭhi ñāṇāni sāvakasādhāraṇāni; cha ñāṇāni asādhāraṇāni sāvakehi.
Mātikā niṭṭhitā.
1. Mahāvaggo Далее >>