Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Jātakapāḷi-2 >> 22. Mahānipāto >> 538. Mūgapakkhajātakaṃ (1)
<< Назад 22. Mahānipāto
Отображение колонок



538. Mūgapakkhajātakaṃ (1) Палийский оригинал

пали khantibalo - русский Комментарии
1.
"Mā paṇḍiccayaṃ [paṇḍitiyaṃ (sī.), paṇḍicciyaṃ (pī.)] vibhāvaya, bālamato bhava sabbapāṇinaṃ;
Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissati".
2.
"Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi devate;
Atthakāmāsi me amma, hitakāmāsi devate".
3.
"Kiṃ nu santaramānova, kāsuṃ khaṇasi sārathi;
Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasi".
4.
"Rañño mūgo ca pakkho ca, putto jāto acetaso;
Somhi raññā samajjhiṭṭho, puttaṃ me nikhaṇaṃ vane".
5.
"Na badhiro na mūgosmi, na pakkho na ca vīkalo [napi paṅgulo (sī. pī.), na ca piṅgalo (syā.)] ;
Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane".
6.
"Ūrū bāhuṃ [bāhū (sī. ka.)] ca me passa, bhāsitañca suṇohi me;
Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane".
7.
"Devatā nusi gandhabbo, adu [ādu (sī.), ādū (syā.)] sakko purindado;
Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ".
8.
"Namhi devo na gandhabbo, nāpi sakko purindado;
Kāsirañño ahaṃ putto, yaṃ kāsuyā nikhaññasi [nighaññasi (sī. pī.), nikhañchasi (?)].
9.
"Tassa rañño ahaṃ putto, yaṃ tvaṃ sammūpajīvasi [samupajīvasi (sī. pī.)] ;
Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.
10.
"Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya, mittadubbho [mittadūbho (sī. pī.)] hi pāpako.
11.
"Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ;
Yathā chāyūpago poso, evaṃ tvamasi sārathi;
Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.
12.
"Pahūtabhakkho [bahuttabhakkho (ka.)] bhavati, vippavuṭṭho [vippavuttho (sī. pī.), vippamutto (ka.)] sakaṃ [sakā (sī. pī.)] gharā; Когда он уходит далеко от дома – его принимают с большим гостеприимством
Bahū naṃ upajīvanti, yo mittānaṃ na dubbhati. многие благодаря ему обретут средства к существованию – таков тот, кто не предаёт друзей.
13.
"Yaṃ yaṃ janapadaṃ yāti, nigame rājadhāniyo; Какую бы страну, деревню или город он не посещал
Sabbattha pūjito hoti, yo mittānaṃ na dubbhati. его везде почитают, - таков тот, кто не предаёт друзей.
14.
"Nāssa corā pasāhanti [pasahanti (sī. syā. pī.)], nātimaññanti khattiyā [nātimaññeti khattiyo (sī. syā. pī.)] ; Грабители не смогут заставить его отступить и знатные люди не презирают его;
Sabbe amitte tarati, yo mittānaṃ na dubbhati. он победит всех недругов - таков тот, кто не предаёт друзей.
15.
"Akkuddho sagharaṃ eti, sabhāyaṃ [sabhāya (sī. syā. pī.)] paṭinandito; Он возвращается домой с чувством дружественности, радостен в собраниях людей
Ñātīnaṃ uttamo hoti, yo mittānaṃ na dubbhati. и становится старшим среди родственников - таков тот, кто не предаёт друзей.
16.
"Sakkatvā sakkato hoti, garu hoti sagāravo [garuko hoti gāravo (ka.)] ; Он гостеприимен к другим, и к нему в ответ проявляют гостеприимство, уважает других, и его в ответ уважают.
Vaṇṇakittibhato hoti, yo mittānaṃ na dubbhati. Хвала и слава снисходят на него - таков тот, кто не предаёт друзей.
17.
"Pūjako labhate pūjaṃ, vandako paṭivandanaṃ; Будучи щедрым, ему в ответ щедры, почитая других, его почитают.
Yaso kittiñca pappoti, yo mittānaṃ na dubbhati. Он достигает процветания и славы - таков тот, кто не предаёт друзей.
18.
"Aggi yathā pajjalati, devatāva virocati; Он в своей славе светится как огонь и сверкает как небожитель.
Siriyā ajahito hoti, yo mittānaṃ na dubbhati. От него благополучие никогда не отвернётся - таков тот, кто не предаёт друзей.
19.
"Gāvo tassa pajāyanti, khette vuttaṃ virūhati; У него будет много плодовитого скота, что он посеет в поле, будет обильно расти.
Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhati. Он наслаждается плодами посеянного - таков тот, кто не предаёт друзей.
20.
"Darito pabbatāto vā, rukkhato patito naro; Если упадёт он с обрыва, горы или дерева
Cuto patiṭṭhaṃ labhati, yo mittānaṃ na dubbhati. он будет защищён (не повреждён) - таков тот, кто не предаёт друзей.
21.
"Virūḷhamūlasantānaṃ, nigrodhamiva māluto; Как хорошо укоренившийся баньян не может быть вырван ветром
Amittā nappasāhanti, yo mittānaṃ na dubbhati". так и враги не могут низвергнуть его - таков тот, кто не предаёт друзей.
22.
"Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;
Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi".
23.
"Alaṃ me tena rajjena, ñātakehi [ñātakena (syā. ka.)] dhanena vā;
Yaṃ me adhammacariyāya, rajjaṃ labbhetha sārathi".
24.
"Puṇṇapattaṃ maṃ lābhehi [palābhehi (sī. pī.)], rājaputta ito gato;
Pitā mātā ca me dajjuṃ, rājaputta tayī gate.
25.
"Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;
Tepi attamanā dajjuṃ, rājaputta tayī gate.
26.
"Hatthārohā [hatthārūhā (sī. pī.) evamuparipi] anīkaṭṭhā, rathikā pattikārakā;
Tepi attamanā dajjuṃ [tepi dajjuṃ patītāme (sī. pī.)], rājaputta tayī gate.
27.
"Bahudhaññā jānapadā [bahū jānapadā caññe (sī.), bahū janapadā caññe (pī.)], negamā ca samāgatā;
Upāyanāni me dajjuṃ, rājaputta tayī gate".
28.
"Pitu mātu cahaṃ catto, raṭṭhassa nigamassa ca;
Atho sabbakumārānaṃ, natthi mayhaṃ sakaṃ gharaṃ.
29.
"Anuññāto ahaṃ matyā, sañcatto pitarā mahaṃ;
Ekoraññe pabbajito, na kāme abhipatthaye.
30.
"Api ataramānānaṃ, phalāsāva samijjhati;
Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.
31.
"Api ataramānānaṃ, sammadattho vipaccati;
Vipakkabrahmacariyosmi, nikkhanto akutobhayo".
32.
"Evaṃ vaggukatho santo, visaṭṭhavacano casi [ca so (syā. ka.)] ;
Kasmā pitu ca mātucca, santike na bhaṇī tadā".
33.
"Nāhaṃ asandhitā [asatthitā (sī.)] pakkho, na badhiro asotatā;
Nāhaṃ ajivhatā mūgo, mā maṃ mūgamadhārayi [mūgo adhārayi (sī.)].
34.
"Purimaṃ sarāmahaṃ jātiṃ, yattha rajjamakārayiṃ;
Kārayitvā tahiṃ rajjaṃ, pāpatthaṃ nirayaṃ bhusaṃ.
35.
"Vīsatiñceva vassāni, tahiṃ rajjamakārayiṃ;
Asītivassasahassāni, nirayamhi apaccisaṃ [apaccasiṃ (syā.), apaccayiṃ (pī.)].
36.
"Tassa rajjassahaṃ bhīto, mā maṃ rajjābhisecayuṃ [rajjebhisecayuṃ (syā. ka.)] ;
Tasmā pitu ca mātucca, santike na bhaṇiṃ tadā.
37.
"Ucchaṅge maṃ nisādetvā, pitā atthānusāsati;
Ekaṃ hanatha bandhatha, ekaṃ khārāpatacchikaṃ [kharāpaticchakaṃ (syā.), kharāpaṭicchakaṃ (ka.)] ;
Ekaṃ sūlasmiṃ uppetha [appetha (sī.), ubbetha (syā.), accetha (pī.)], iccassa manusāsati.
38.
"Tāyāhaṃ [tassāhaṃ (sī. pī.)] pharusaṃ sutvā, vācāyo samudīritā;
Amūgo mūgavaṇṇena, apakkho pakkhasammato;
Sake muttakarīsasmiṃ, acchāhaṃ samparipluto.
39.
"Kasirañca parittañca, tañca dukkhena saṃyutaṃ;
Komaṃ [ko taṃ (sī. pī.)] jīvitamāgamma, veraṃ kayirātha kenaci.
40.
"Paññāya ca alābhena, dhammassa ca adassanā;
Komaṃ [ko taṃ (sī. pī.)] jīvitamāgamma, veraṃ kayirātha kenaci.
41.
"Api ataramānānaṃ, phalāsāva samijjhati;
Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.
42.
"Api ataramānānaṃ, sammadattho vipaccati;
Vipakkabrahmacariyosmi, nikkhanto akutobhayo".
43.
"Ahampi pabbajissāmi, rājaputta tavantike;
Avhāyassu [avhayassu (sī. pī.)] maṃ bhaddante, pabbajjā mama ruccati".
44.
"Rathaṃ niyyādayitvāna, anaṇo ehi sārathi;
Anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ".
45.
"Yadeva tyāhaṃ vacanaṃ, akaraṃ bhaddamatthu te;
Tadeva me tvaṃ vacanaṃ, yācito kattumarahasi.
46.
"Idheva tāva acchassu, yāva rājānamānaye;
Appeva te pitā disvā, patīto sumano siyā".
47.
"Karomi tetaṃ vacanaṃ, yaṃ maṃ bhaṇasi sārathi;
Ahampi daṭṭhukāmosmi, pitaraṃ me idhāgataṃ.
48.
"Ehi samma nivattassu, kusalaṃ vajjāsi ñātinaṃ;
Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandanaṃ".
49.
Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;
Sārathi rathamāruyha, rājadvāraṃ upāgami.
50.
"Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;
Assupuṇṇehi nettehi, rodantī naṃ udikkhati.
51.
"Ayaṃ so sārathi eti, nihantvā mama atrajaṃ;
Nihato nūna me putto, pathabyā bhūmivaḍḍhano.
52.
"Amittā nūna nandanti, patītā nūna verino;
Āgataṃ sārathiṃ disvā, nihantvā mama atrajaṃ.
53.
"Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;
Assupuṇṇehi nettehi, rodantī paripucchi naṃ [rodantī paripucchati (sī. pī.), rodantī naṃ paripucchati (syā.)].
54.
"Kinnu mūgo kiṃ nu pakkho, kinnu so vilapī tadā;
Nihaññamāno bhūmiyā, taṃ me akkhāhi sārathi.
55.
"Kathaṃ hatthehi pādehi, mūgapakkho vivajjayi;
Nihaññamāno bhūmiyā, taṃ me akkhāhi pucchito".
56.
"Akkheyyaṃ [akkhissaṃ (sī. pī.)] te ahaṃ ayye, dajjāsi abhayaṃ mama;
Yaṃ me sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike".
57.
"Abhayaṃ samma te dammi, abhīto bhaṇa sārathi;
Yaṃ te sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike".
58.
"Na so mūgo na so pakkho, visaṭṭhavacano ca so;
Rajjassa kira so bhīto, akarā [akarī (sī. pī.)] ālaye bahū.
59.
"Purimaṃ sarati so jātiṃ, yattha rajjamakārayi;
Kārayitvā tahiṃ rajjaṃ, pāpattha nirayaṃ bhusaṃ.
60.
"Vīsatiñceva vassāni, tahiṃ rajjamakārayi;
Asītivassasahassāni, nirayamhi apacci so.
61.
"Tassa rajjassa so bhīto, mā maṃ rajjābhisecayuṃ;
Tasmā pitu ca mātucca, santike na bhaṇī tadā.
62.
"Aṅgapaccaṅgasampanno, ārohapariṇāhavā;
Visaṭṭhavacano pañño, magge saggassa tiṭṭhati.
63.
"Sace tvaṃ daṭṭhukāmāsi, rājaputtaṃ [rājaputti (sī.)] tavatrajaṃ;
Ehi taṃ pāpayissāmi, yattha sammati temiyo".
64.
"Yojayantu rathe asse, kacchaṃ nāgāna [nāgāni (syā. ka.)] bandhatha;
Udīrayantu saṅkhapaṇavā, vādantu [vadantu (sī.), nadantu (syā. ka.), vadataṃ (pī.)] ekapokkharā.
65.
"Vādantu [nadantu (sī. syā. pī.)] bherī sannaddhā, vaggū vādantu dundubhī;
Negamā ca maṃ anventu, gacchaṃ puttanivedako [nivādako (syā. ka.)].
66.
"Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;
Khippaṃ yānāni yojentu, gacchaṃ puttanivedako [nivādako (syā. ka.)].
67.
"Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Khippaṃ yānāni yojentu, gacchaṃ puttanivedako [nivādako (syā. ka.)].
68.
"Samāgatā jānapadā, negamā ca samāgatā;
Khippaṃ yānāni yojentu, gacchaṃ puttanivedako" [nivādako (syā. ka.)].
69.
"Asse ca sārathī yutte, sindhave sīghavāhane;
Rājadvāraṃ upāgacchuṃ, yuttā deva ime hayā".
70.
"Thūlā javena hāyanti, kisā hāyanti thāmunā;
Kise thūle vivajjetvā, saṃsaṭṭhā yojitā hayā".
71.
"Tato rājā taramāno, yuttamāruyha sandanaṃ;
Itthāgāraṃ ajjhabhāsi [abhāsatha (ka.)], sabbāva anuyātha maṃ.
72.
"Vālabījanimuṇhīsaṃ, khaggaṃ chattañca paṇḍaraṃ;
Upādhi rathamāruyha [upādirathamāruyha (sī.), upādhī rathamāruyha (syā.)], suvaṇṇehi alaṅkatā.
73.
"Tato sa [ca (sī. syā. pī.)] rājā pāyāsi, purakkhatvāna sārathiṃ;
Khippameva upāgacchi, yattha sammati temiyo.
74.
"Tañca disvāna āyantaṃ, jalantamiva tejasā;
Khattasaṅghaparibyūḷhaṃ [paribbūḷhaṃ (sī.)], temiyo etadabravi".
75.
"Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;
Sabbā ca [kaccinnu (sī. pī.)] rājakaññāyo, arogā mayha mātaro".
76.
"Kusalañceva me putta, atho putta anāmayaṃ;
Sabbā ca rājakaññāyo, arogā tuyha mātaro".
77.
"Kacci amajjapo [kaccissa'majjapo (sī. pī.)] tāta, kacci te suramappiyaṃ;
Kacci sacce ca dhamme ca, dāne te ramate mano".
78.
"Amajjapo ahaṃ putta, atho me suramappiyaṃ;
Atho sacce ca dhamme ca, dāne me ramate mano".
79.
"Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;
Kacci te byādhayo natthi, sarīrassupatāpanā".
80.
"Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;
Atho me byādhayo natthi, sarīrassupatāpanā" [sarīrassupatāpiyā (syā. ka.)].
81.
"Kacci antā ca te phītā, majjhe ca bahalā tava;
Koṭṭhāgārañca kosañca, kacci te paṭisanthataṃ" [paṭisaṇṭhitaṃ (syā. ka.)].
82.
"Atho antā ca me phītā, majjhe ca bahalā mama;
Koṭṭhāgārañca kosañca, sabbaṃ me paṭisanthataṃ".
83.
"Svāgataṃ te mahārāja, atho te adurāgataṃ;
Patiṭṭhapentu [patiṭṭhāpentu (sī. syā. pī.)] pallaṅkaṃ, yattha rājā nisakkati".
84.
"Idheva te nisīdassu [nisinnassa (sī. syā. pī.), nisinnassu (ka.)], niyate paṇṇasanthare;
Etto udakamādāya, pāde pakkhālayassu [pakkhālayantu (sī.), pakkhālayanti (pī.)] te".
85.
"Idampi paṇṇakaṃ mayhaṃ, randhaṃ rāja aloṇakaṃ;
Paribhuñja mahārāja, pāhuno mesidhāgato" [āgato (sī. syā.)].
86.
"Na cāhaṃ [na vāhaṃ (ka.)] paṇṇaṃ bhuñjāmi, na hetaṃ mayha bhojanaṃ;
Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ".
87.
"Accherakaṃ maṃ paṭibhāti, ekakampi rahogataṃ;
Edisaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdati".
88.
"Eko rāja nipajjāmi, niyate paṇṇasanthare;
Tāya me ekaseyyāya, rāja vaṇṇo pasīdati.
89.
"Na ca nettiṃsabandhā [nettisabaddhā (sī. pī.)] me, rājarakkhā upaṭṭhitā;
Tāya me sukhaseyyāya, rāja vaṇṇo pasīdati.
90.
"Atītaṃ nānusocāmi, nappajappāmināgataṃ [nappajappāma'nāgataṃ (sī. syā. pī.)] ;
Paccuppannena yāpemi, tena vaṇṇo pasīdati.
91.
"Anāgatappajappāya, atītassānusocanā;
Etena bālā sussanti, naḷova harito luto".
92.
"Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;
Nivesanāni rammāni, ahaṃ putta dadāmi te.
93.
"Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;
Tā putta paṭipajjassu [tāsu putte paṭipajja (ka.)], tvaṃ no rājā bhavissasi.
94.
"Kusalā naccagītassa, sikkhitā cāturitthiyo [caturitthiyo (sī. pī.)] ;
Kāme taṃ ramayissanti, kiṃ araññe karissasi.
95.
"Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;
Tāsu putte janetvāna, atha pacchā pabbajissasi.
96.
"Yuvā ca daharo cāsi [cāpi (syā. ka.)], paṭhamuppattiko [paṭhamuppattito (sī. pī.)] susu;
Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi".
97.
"Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;
Daharassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ.
98.
"Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;
Brahmacariyaṃ carissāmi, nāhaṃ rajjena matthiko.
99.
"Passāmi vohaṃ daharaṃ, amma tāta vadantaraṃ [vadaṃ naraṃ (sī.)] ;
Kicchāladdhaṃ piyaṃ puttaṃ, appatvāva jaraṃ mataṃ.
100.
"Passāmi vohaṃ dahariṃ, kumāriṃ cārudassaniṃ;
Navavaṃsakaḷīraṃva, paluggaṃ jīvitakkhayaṃ [jīvitakkhaye (sī. pī.)].
101.
"Daharāpi hi miyyanti, narā ca atha nāriyo;
Tattha ko vissase poso, daharomhīti jīvite.
102.
"Yassa ratyā vivasāne, āyu appataraṃ siyā;
Appodakeva macchānaṃ, kiṃ nu komārakaṃ [komārataṃ (ka.)] tahiṃ.
103.
"Niccamabbhāhato loko, niccañca parivārito;
Amoghāsu vajantīsu, kiṃ maṃ rajjebhisiñcasi" [rajjena siñcasi (sī. pī.)].
104.
"Kena mabbhāhato loko, kena ca parivārito;
Kāyo amoghā gacchanti, taṃ me akkhāhi pucchito".
105.
"Maccunābbhāhato loko, jarāya parivārito;
Ratyo amoghā gacchanti, evaṃ jānāhi khattiya.
106.
"Yathāpi tante vitate [vitante (syā. ka.)], yaṃ yadevūpaviyyati [yaṃ yaṃ devūpaviyyati (sī. pī.)] ;
Appakaṃ hoti vetabbaṃ, evaṃ maccāna jīvitaṃ.
107.
"Yathā vārivaho pūro, gacchaṃ nupanivattati [na parivattati (syā.), nuparivattati (ka.)] ;
Evamāyu manussānaṃ, gacchaṃ nupanivattati.
108.
"Yathā vārivaho pūro, vahe rukkhepakūlaje;
Evaṃ jarāmaraṇena, vuyhante sabbapāṇino".
109.
"Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;
Nivesanāni rammāni, ahaṃ putta dadāmi te.
110.
"Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;
Tā putta paṭipajjassu, tvaṃ no rājā bhavissasi.
111.
"Kusalā naccagītassa, sikkhitā cāturitthiyo;
Kāme taṃ ramayissanti, kiṃ araññe karissasi.
112.
"Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;
Tāsu putte janetvāna, atha pacchā pabbajissasi.
113.
"Yuvā ca daharo cāsi, paṭhamuppattiko susu;
Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.
114.
"Koṭṭhāgārañca kosañca, vāhanāni balāni ca;
Nivesanāni rammāni, ahaṃ putta dadāmi te.
115.
"Gomaṇḍalaparibyūḷho, dāsisaṅghapurakkhato;
Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi".
116.
"Kiṃ dhanena yaṃ khīyetha [kiṃ dhanena yaṃ jīyetha (sī.), kiṃ maṃ dhanena kīyetha (syā. ka.)], kiṃ bhariyāya marissati;
Kiṃ yobbanena jiṇṇena [ciṇṇena (sī. pī.), vaṇṇena (ka.)], yaṃ jarāyābhibhuyyati [yaṃ jarā abhihessati (sī. pī.)].
117.
"Tattha kā nandi kā khiḍḍā, kā rati kā dhanesanā;
Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.
118.
"Yohaṃ [sohaṃ (sī. pī.)] evaṃ pajānāmi, maccu me nappamajjati;
Antakenādhipannassa, kā ratī kā dhanesanā.
119.
"Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;
Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.
120.
"Sāyameke na dissanti, pāto diṭṭhā bahū janā;
Pāto eke na dissanti, sāyaṃ diṭṭhā bahū janā.
121.
"Ajjeva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve;
Na hi no saṅkaraṃ [saṅgaraṃ (sī. pī.) ma. ni. 3.272] tena, mahāsenena maccunā.
122.
"Corā dhanassa patthenti, rājamuttosmi bandhanā;
Ehi rāja nivattassu, nāhaṃ rajjena matthiko"ti.
Mūgapakkhajātakaṃ paṭhamaṃ.
<p rend="hangnum"/>
Метки: дружба 
<< Назад 22. Mahānipāto