Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Собрание наставлений (Сутта Нипата) >> СНп 3.1 Наставление об отрешении от мира
<< Назад Собрание наставлений (Сутта Нипата) Далее >>
Отображение колонок



СНп 3.1 Наставление об отрешении от мира Палийский оригинал

пали Комментарии
407.
Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā;
Yathā vīmaṃsamāno so, pabbajjaṃ samarocayi.
408.
Sambādhoyaṃ gharāvāso, rajassāyatanaṃ iti;
Abbhokāsova pabbajjā, iti disvāna pabbaji.
409.
Pabbajitvāna kāyena, pāpakammaṃ vivajjayi;
Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayi.
410.
Agamā rājagahaṃ buddho, magadhānaṃ giribbajaṃ;
Piṇḍāya abhihāresi, ākiṇṇavaralakkhaṇo.
411.
Tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito;
Disvā lakkhaṇasampannaṃ, imamatthaṃ abhāsatha.
412.
"Imaṃ bhonto nisāmetha, abhirūpo brahā suci;
Caraṇena ca sampanno, yugamattañca pekkhati.
413.
"Okkhittacakkhu satimā, nāyaṃ nīcakulāmiva;
Rājadūtābhidhāvantu, kuhiṃ bhikkhu gamissati".
414.
Te pesitā rājadūtā, piṭṭhito anubandhisuṃ;
Kuhiṃ gamissati bhikkhu, kattha vāso bhavissati.
415.
Sapadānaṃ caramāno, guttadvāro susaṃvuto;
Khippaṃ pattaṃ apūresi, sampajāno paṭissato.
416.
Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;
Paṇḍavaṃ abhihāresi, ettha vāso bhavissati.
417.
Disvāna vāsūpagataṃ, tayo [tato (sī. pī.)] dūtā upāvisuṃ;
Tesu ekova [eko ca dūto (sī. syā. pī.)] āgantvā, rājino paṭivedayi.
418.
"Esa bhikkhu mahārāja, paṇḍavassa puratthato [purakkhato (syā. ka.)] ;
Nisinno byagghusabhova, sīhova girigabbhare".
419.
Sutvāna dūtavacanaṃ, bhaddayānena khattiyo;
Taramānarūpo niyyāsi, yena paṇḍavapabbato.
420.
Sa yānabhūmiṃ yāyitvā, yānā oruyha khattiyo;
Pattiko upasaṅkamma, āsajja naṃ upāvisi.
421.
Nisajja rājā sammodi, kathaṃ sāraṇīyaṃ tato;
Kathaṃ so vītisāretvā, imamatthaṃ abhāsatha.
422.
"Yuvā ca daharo cāsi, paṭhamuppattiko [paṭhamuppattiyā (sī.), paṭhamuppattito (syā.)] susu;
Vaṇṇārohena sampanno, jātimā viya khattiyo.
423.
"Sobhayanto anīkaggaṃ, nāgasaṅghapurakkhato;
Dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito".
424.
"Ujuṃ janapado rāja, himavantassa passato;
Dhanavīriyena sampanno, kosalesu [kosalassa (syā. ka.)] niketino.
425.
"Ādiccā [ādicco (ka.)] nāma gottena, sākiyā [sākiyo (ka.)] nāma jātiyā;
Tamhā kulā pabbajitomhi, na kāme abhipatthayaṃ.
426.
"Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
Padhānāya gamissāmi, ettha me rañjatī mano"ti.
Pabbajjāsuttaṃ paṭhamaṃ niṭṭhitaṃ.
Метки: биография 
<< Назад Собрание наставлений (Сутта Нипата) Далее >>