Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 8. Pāṭaligāmiyavaggo (71-80) >> 10. Dutiyadabbasuttaṃ
<< Назад 8. Pāṭaligāmiyavaggo (71-80)
Отображение колонок



10. Dutiyadabbasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
80.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. There he addressed the monks, “Monks!”
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ. “Yes, lord,” the monks responded to him.
Bhagavā etadavoca – The Blessed One said,
"Dabbassa, bhikkhave, mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. “When Dabba Mallaputta rose up into the air and, sitting cross-legged in the sky, in space, entered & emerged from the fire property and was totally unbound, his body burned and was consumed so that neither ashes nor soot could be discerned.
Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva kho, bhikkhave, dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī"ti. Just as when ghee or oil is burned and consumed, neither ashes nor soot can be discerned, in the same way, when Dabba Mallaputta rose up into the air and, sitting cross-legged in the sky, in space, entered & emerged from the fire property and was totally unbound, his body burned and was consumed so that neither ashes nor soot could be discerned.”
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Ayoghanahatasseva, jalato jātavedaso [jātavedassa (syā.)] ; Just as the destination of a glowing fire struck with a [blacksmith’s] iron hammer,
Anupubbūpasantassa, yathā na ñāyate gati. gradually growing calm, isn’t known:1
Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ; Even so, [] for those rightly released –having crossed over the flood of sensuality’s bond–
Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukha"nti. dasamaṃ; [there’s no destination to describe] for those who’ve attained unwavering bliss.
Pāṭaligāmiyavaggo [pāṭaligāmavaggo (ka.)] aṭṭhamo.
Tassuddānaṃ –
Nibbānā caturo vuttā, cundo pāṭaligāmiyā;
Dvidhāpatho visākhā ca, dabbena saha te dasāti.
Udāne vaggānamuddānaṃ –
Vaggamidaṃ paṭhamaṃ varabodhi, vaggamidaṃ dutiyaṃ mucalindo;
Nandakavaggavaro tatiyo tu, meghiyavaggavaro ca catuttho.
Pañcamavaggavarantidha soṇo, chaṭṭhamavaggavaranti jaccandho [chaṭṭhamavaggavaraṃ tu tamandho (sī. ka.)] ;
Sattamavaggavaranti ca cūḷo, pāṭaligāmiyamaṭṭhamavaggo [pāṭaligāmiyavaraṭṭhamavaggo (syā. kaṃ. pī.), pāṭaligāmavaraṭṭhamavaggo (sī. ka.)].
Asītimanūnakasuttavaraṃ, vaggamidaṭṭhakaṃ suvibhattaṃ;
Dassitaṃ cakkhumatā vimalena, addhā hi taṃ udānamitīdamāhu [atthāyetaṃ udānamitimāhu (ka.), saddhā hi taṃ udānantidamāhu (syā. kaṃ pī.)].
Udānapāḷi niṭṭhitā.
<< Назад 8. Pāṭaligāmiyavaggo (71-80)