Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 3. Nandavaggo (21-30) >> 8. Piṇḍapātikasuttaṃ
<< Назад 3. Nandavaggo (21-30) Далее >>
Отображение колонок



8. Piṇḍapātikasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
28.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – And on that occasion a large number of monks, after the meal, on returning from their alms round, were sitting gathered together at the kareri-tree pavilion when this discussion arose:
"Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. “Friends, an alms-collecting monk,1 while going for alms, periodically sees agreeable sights via the eye. He periodically hears agreeable sounds via the ear… smells agreeable aromas via the nose… tastes agreeable flavors via the tongue… touches agreeable tactile sensations via the body.
Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. An alms-collecting monk, while going for alms, is honored, respected, revered, venerated, and given homage.
Handāvuso, mayampi piṇḍapātikā homa. “So, friends, let’s become alms-collecting monks.
Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ, mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ; mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā"ti. Then we, too, while going for alms, will periodically get to see agreeable sights via the eye… to hear agreeable sounds via the ear… to smell agreeable aromas via the nose… to taste agreeable flavors via the tongue… to touch agreeable tactile sensations via the body. We, too, while going for alms, will be honored, respected, revered, venerated, and given homage.”
Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. And this discussion came to no conclusion.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Then the Blessed One, emerging from his seclusion in the late afternoon, went to the kareri-tree pavilion and, on arrival, sat down on a seat laid out.
Nisajja kho bhagavā bhikkhū āmantesi – "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā"ti? Seated, he addressed the monks: “For what topic are you sitting together here? And what was the discussion that came to no conclusion?”
"Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – “Just now, lord, after the meal, on returning from our alms round, we were sitting gathered together here at the kareri-tree pavilion when this discussion arose: [They repeat what had been said.]”
'Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. […]
Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. […]
Handāvuso, mayampi piṇḍapātikā homa. […]
Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ - pe - kāyena phoṭṭhabbe phusituṃ. […]
Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā'ti. […]
Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto"ti. […]
"Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. “It isn’t proper, monks, that sons of good families, on having gone forth out of faith from home to the homeless life, should talk on such a topic.
Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo"ti. When you have gathered you have two duties: either Dhamma-talk or noble silence.”2
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Piṇḍapātikassa bhikkhuno, The monk going for alms,
Attabharassa anaññaposino; supporting himself and no other:
Devā pihayanti tādino, The devas adore one who is Such
No ce saddasilokanissito"ti. aṭṭhamaṃ; if he’s not intent on fame & praise.
<< Назад 3. Nandavaggo (21-30) Далее >>