Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 1. Bodhivaggo (1-10) >> 5. Brāhmaṇasuttaṃ
<< Назад 1. Bodhivaggo (1-10) Далее >>
Отображение колонок



5. Brāhmaṇasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
5.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno [mahākaccāyano (sī. pī. ka.)] āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando [ānando (sī. pī.)] yena bhagavā tenupasaṅkamiṃsu. And on that occasion Ven. Sāriputta, Ven. Mahā Moggalāna, Ven. Mahā Kassapa, Ven. Mahā Kaccāna, Ven. Mahā Koṭṭhita, Ven. Mahā Kappina, Ven. Mahā Cunda, Ven. Anuruddha, Ven. Revata, and Ven. Nanda1 went to the Blessed One.
Addasā kho bhagavā te āyasmante dūratova āgacchante; disvāna bhikkhū āmantesi – "ete, bhikkhave, brāhmaṇā āgacchanti; ete, bhikkhave, brāhmaṇā āgacchantī"ti. The Blessed One saw them coming from afar and, on seeing them, addressed the monks, “Monks, those are brahmans who are coming. Monks, those are brahmans who are coming.”
Evaṃ vutte, aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca – "kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā"ti? When this was said, a certain monk who was a brahman by birth said to the Blessed One, “To what extent, lord, is one a brahman? And which are the qualities that make one a brahman?”
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Bāhitvā pāpake dhamme, ye caranti sadā satā; Having banished evil qualities,2 those who go about ever mindful,
Khīṇasaṃyojanā buddhā, te ve [teva (sī.)] lokasmi brāhmaṇā"ti. pañcamaṃ; awakened, their fetters ended: They, in the world, are truly brahmans.
<< Назад 1. Bodhivaggo (1-10) Далее >>