502."Rāgassa, bhikkhave, abhiññāya ekādasa dhammā bhāvetabbā.
|
|
Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti, upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ – rāgassa, bhikkhave, abhiññāya ime ekādasa dhammā bhāvetabbā.
|
|
503.503-511. "Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya… ime ekādasa dhammā bhāvetabbā.
|
|
"Dosassa - pe - mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya - pe - pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime ekādasa dhammā bhāvetabbā"ti.
|
|
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
|
|