Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 11. Книга одиннадцаток >> АН 11.502-536
<< Назад 11. Книга одиннадцаток
Отображение колонок



АН 11.502-536 Палийский оригинал

пали Комментарии
502."Rāgassa, bhikkhave, abhiññāya ekādasa dhammā bhāvetabbā.
Katame ekādasa?
Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti, upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ – rāgassa, bhikkhave, abhiññāya ime ekādasa dhammā bhāvetabbā.
503.503-511. "Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya… ime ekādasa dhammā bhāvetabbā.
512.
"Dosassa - pe - mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya - pe - pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime ekādasa dhammā bhāvetabbā"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Nava suttasahassāni, bhiyyo pañcasatāni ca [pañca suttasatāni ca (aṭṭha.)] ;
Sattapaññāsa suttantā [suttāni (aṭṭha.)], aṅguttarasamāyutā [honti aṅguttarāgame (aṭṭha.)] ti.
Ekādasakanipātapāḷi niṭṭhitā.
Aṅguttaranikāyo samatto.
<< Назад 11. Книга одиннадцаток