Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 11. Книга одиннадцаток >> АН 11.19
<< Назад 11. Книга одиннадцаток Далее >>
Отображение колонок



АН 11.19 Палийский оригинал

пали Комментарии
19.Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Siyā nu kho bhikkhave, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa - pe - na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā"ti?
"Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā.
Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho.
Bhagavato sutvā bhikkhū dhāressantī"ti.
"Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Siyā, bhikkhave, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa - pe - yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā"ti.
"Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa - pe - yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā"ti?
"Idha, bhikkhave, bhikkhu evaṃsaññī hoti – 'etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna'nti.
Evaṃ kho, bhikkhave, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe. … yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā"ti.
Navamaṃ.
Метки: ниббана  распознавание и управление им 
<< Назад 11. Книга одиннадцаток Далее >>