Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.237-290
<< Назад 10. Книга десяток
Отображение колонок



АН 10.237-290 Палийский оригинал

пали Комментарии
237."Rāgassa, bhikkhave, abhiññāya dasa dhammā bhāvetabbā.
Katame dasa?
Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā – rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā"ti.
238."Rāgassa, bhikkhave, abhiññāya dasa dhammā bhāvetabbā.
Katame dasa?
Aniccasaññā, anattasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aṭṭhikasaññā, puḷavakasaññā [pulavakasaññā (sī.) puḷuvakasaññā (ka.)], vinīlakasaññā, vipubbakasaññā, vicchiddakasaññā, uddhumātakasaññā – rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā"ti.
239."Rāgassa, bhikkhave, abhiññāya dasa dhammā bhāvetabbā.
Katame dasa ?
Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā"ti.
240.
"Rāgassa, bhikkhave, pariññāya - pe - parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… ( ) [(upasamāya) (sī. syā. pī.) aññesaṃ pana nipātānaṃ pariyosāne idaṃ padaṃ na dissati] cāgāya… paṭinissaggāya - pe - ime dasa dhammā bhāvetabbā.
267.
"Dosassa - pe - mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa pariññāya - pe - parikkhayāya… pahānāya … khayāya… vayāya… virāgāya… nirodhāya… ( ) [(upasamāya) (sī. syā. pī.) aññesaṃ pana nipātānaṃ pariyosāne idaṃ padaṃ na dissati] cāgāya… paṭinissaggāya - pe - ime dasa dhammā bhāvetabbā"ti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Dasakanipātapāḷi niṭṭhitā.
Метки: распознавание и управление им 
<< Назад 10. Книга десяток