Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.221-236
10. Книга десяток Далее >>
Отображение колонок



АН 10.221-236 Палийский оригинал

пали Комментарии
221."Dasahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
Katamehi dasahi?
Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
"Dasahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
Katamehi dasahi?
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti.
222."Vīsatiyā, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
Katamehi vīsatiyā?
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti – imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
"Vīsatiyā, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
Katamehi vīsatiyā?
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti – imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti.
223."Tiṃsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
Katamehi tiṃsāya?
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti; attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti – imehi kho, bhikkhave, tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
"Tiṃsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
Katamehi tiṃsāya?
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti – imehi kho, bhikkhave, tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti.
224."Cattārīsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
Katamehi cattārīsāya?
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṃ bhāsati; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṃ bhāsati; attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti, pisuṇāya vācāya ca vaṇṇaṃ bhāsati; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, pharusāya vācāya ca vaṇṇaṃ bhāsati; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṃ bhāsati; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
"Cattārīsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
Katamehi cattārīsāya?
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā ca samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṃ bhāsati; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti.
225. 225-228. "Dasahi, bhikkhave, dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati - pe - akkhataṃ anupahataṃ attānaṃ pariharati - pe - vīsatiyā, bhikkhave - pe - tiṃsāya, bhikkhave - pe - cattārīsāya, bhikkhave, dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati - pe -.
229.
"Dasahi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati - pe - idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Vīsatiyā, bhikkhave - pe - tiṃsāya, bhikkhave, - pe - cattārīsāya, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati - pe - idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati".
233.
"Dasahi, bhikkhave, dhammehi samannāgato bālo veditabbo - pe - paṇḍito veditabbo - pe - vīsatiyā, bhikkhave - pe - tiṃsāya, bhikkhave - pe - cattārīsāya, bhikkhave, dhammehi samannāgato bālo veditabbo - pe - paṇḍito veditabbo - pe - imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato paṇḍito veditabbo"ti.
Sāmaññavaggo dutiyo.
Метки: нравственность 
10. Книга десяток Далее >>